अथैवं सति तीर्थकृतां पुण्यविपाकोऽकिंचित्कर एवेत्यवधारयति — पुण्णफला अरहंता तेसिं किरिया पुणो हि ओदइया ।
अर्हन्तः खलु सकलसम्यक्परिपक्वपुण्यकल्पपादपफला एव भवन्ति । क्रिया तु तेषां
या काचन सा सर्वापि तदुदयानुभावसंभावितात्मसंभूतितया किलौदयिक्येव । अथैवंभूतापि सा
प्रयत्नाभावेऽपि श्रीविहारादयः प्रवर्तन्ते । मेघानां स्थानगमनगर्जनजलवर्षणादिवद्वा । ततः स्थितमेतत्
मोहाद्यभावात् क्रियाविशेषा अपि बन्धकारणं न भवन्तीति ।।४४।। अथ पूर्वं यदुक्तं रागादि-
रहितकर्मोदयो बन्धकारणं न भवति विहारादिक्रिया च, तमेवार्थं प्रकारान्तरेण दृढयति ---पुण्णफला अरहंता पञ्चमहाकल्याणपूजाजनकं त्रैलोक्यविजयकरं यत्तीर्थकरनाम पुण्यकर्म तत्फलभूता अर्हन्तो भवन्ति । तेसिं किरिया पुणो हि ओदइया तेषां या दिव्यध्वनिरूपवचनव्यापारादिक्रिया सा निःक्रियशुद्धात्म-
nathī, kāraṇ ke mohanīyakarmano jyān sarvathā kṣhay thayo chhe tyān tenā kāryabhūt ichchhā kyāthī hoy? ā rīte ichchhā vinā ja — moharāgadveṣh vinā ja — thatī hovāthī kevaḷībhagavantone te kriyāo bandhanun kāraṇ thatī nathī. 44.
e pramāṇe hovāthī tīrthaṅkarone puṇyano vipāk akiñchitkar ja chhe ( – kāī karato nathī, svabhāvano kiñchit ghāt karato nathī) em have nakkī kare chheḥ —
anvayārthaḥ — [अर्हन्तः] arhantabhagavanto [पुण्यफलाः] puṇyanā phaḷavāḷā chhe [पुनः हि] ane [तेषां क्रिया] temanī kriyā [औदयिकी] audayikī chhe; [मोहादिभिः विरहिता] mohādikathī rahit chhe [ तस्मात् ] tethī [सा] te [क्षायिकी] kṣhāyikī [इति मता] mānavāmān āvī chhe.
ṭīkāḥ — arhantabhagavanto kharekhar jemane puṇyarūpī kalpavr̥ukṣhanān samasta phaḷo barābar paripakav thayān chhe evā ja chhe, ane temane je kāī kriyā chhe te badhīye tenā ( – puṇyanā) udayanā prabhāvathī utpanna thaī hovāthī audayikī ja chhe. parantu āvī (puṇyanā udayathī