Pravachansar-Gujarati (simplified iso15919 transliteration). Gatha: 52.

< Previous Page   Next Page >


Page 88 of 513
PDF/HTML Page 119 of 544

 

अथ ज्ञानिनो ज्ञप्तिक्रियासद्भावेऽपि क्रियाफलभूतं बन्धं प्रतिषेधयन्नुपसंहरति ण वि परिणमदि ण गेण्हदि उप्पज्जदि णेव तेसु अट्ठेसु

जाणण्णवि ते आदा अबंधगो तेण पण्णत्तो ।।५२।।
नापि परिणमति न गुह्णाति उत्पद्यते नैव तेष्वर्थेषु
जानन्नपि तानात्मा अबन्धकस्तेन प्रज्ञप्तः ।।५२।।

इह खलु ‘उदयगदा कम्मंसा जिणवरवसहेहिं णियदिणा भणिया तेसु विमूढो रत्तो दुट्ठो वा बंधमणुभवदि ।।’ इत्यत्र सूत्रे उदयगतेषु पुद्गलकर्मांशेषु सत्सु संचेतयमानो मन्त्रवादरससिद्धयादीनि यानि खण्डविज्ञानानि मूढजीवानां चित्तचमत्कारकारणानि परमात्मभावना- विनाशकानि च तत्राग्रहं त्यक्त्वा जगत्त्रयकालत्रयसकलवस्तुयुगपत्प्रकाशकमविनश्वरमखण्डैक- प्रतिभासरूपं सर्वज्ञशब्दवाच्यं यत्केवलज्ञानं तस्यैवोत्पत्तिकारणभूतं यत्समस्तरागादिविकल्पजालेन रहितं सहजशुद्धात्मनोऽभेदज्ञानं तत्र भावना कर्तव्या, इति तात्पर्यम् ।।५१।। एवं केवलज्ञानमेव सर्वज्ञ इति कथनरूपेण गाथैका, तदनन्तरं सर्वपदार्थपरिज्ञानात्परमात्मज्ञानमिति प्रथमगाथा परमात्मज्ञानाच्च सर्वपदार्थपरिज्ञानमिति द्वितीया चेति ततश्च क्रमप्रवृत्तज्ञानेन सर्वज्ञो न भवतीति प्रथमगाथा, युगपद्ग्राहकेण स भवतीति द्वितीया चेति समुदायेन सप्तमस्थले गाथापञ्चकं गतम् अथ पूर्वं यदुक्तं

have gnānīne (kevaḷagnānī ātmāne) gnaptikriyāno sadbhāv hovā chhatān paṇ tene kriyānā phaḷarūp bandhano niṣhedh karatān upasanhār kare chhe (arthāt kevaḷagnānī ātmāne jāṇanakriyā hovā chhatān bandh thato nathī em kahī gnān -adhikār pūrṇa kare chhe)ḥ

te artharūp na pariṇame jīv, nav grahe, nav ūpaje,
sau arthane jāṇe chhatān, tethī abandhak jin kahe. 52.

anvayārthaḥ[आत्मा] (kevaḷagnānī) ātmā [तान् जानन् अपि] padārthone jāṇato hovā chhatān [न अपि परिणमति] te -rūpe pariṇamato nathī, [न गृह्णाति] temane grahato nathī [तेषु अर्थेषु न एव उत्पद्यते] ane te padārthorūpe utpanna thato nathī [तेन] tethī [अबंधकः प्रज्ञप्तः] tene abandhak kahyo chhe.

ṭīkāḥahīn 1‘उदयगदा कम्मंसा जिणवरवसहेहिं णियदिणा भणिया तेसु विमूढो रत्तो दुट्ठो वा बंधमणुभवदि ।। e gāthāsūtramān, ‘udayagat pudgalakarmānshonī hayātīmān

88pravachanasār[ bhagavānashrīkundakund-

1. juo gnānatattva-pragnāpananī 43mī gāthā.