अथ केवलस्यापि परिणामद्वारेण खेदस्य संभवादैकान्तिकसुखत्वं नास्तीति प्रत्याचष्टे — जं केवलं ति णाणं तं सोक्खं परिणमं च सो चेव । खेदो तस्स ण भणिदो जम्हा घादी खयं जादा ।।६०।।
अत्र को हि नाम खेदः कश्च परिणामः कश्च केवलसुखयोर्व्यतिरेकः, यतः केवलस्यैकान्तिक सुखत्वं न स्यात् । खेदस्यायतनानि घातिकर्माणि, न नाम केवलं परिणाम- सत्, सर्वशुद्धात्मप्रदेशाधारत्वेनोत्पन्नत्वात्समस्तं सर्वज्ञानाविभागपरिच्छेदपरिपूर्णं सत्, समस्तावरण- क्षयेनोत्पन्नत्वात्समस्तज्ञेयपदार्थग्राहकत्वेन विस्तीर्णं सत्, संशयविमोहविभ्रमरहितत्वेन सूक्ष्मादिपदार्थ- परिच्छित्तिविषयेऽत्यन्तविशदत्वाद्विमलं सत्, क्रमकरणव्यवधानजनितखेदाभावादवग्रहादिरहितं च सत्, यदेवं पञ्चविशेषणविशिष्टं क्षायिकज्ञानं तदनाकुलत्वलक्षणपरमानन्दैकरूपपारमार्थिकसुखात्संज्ञालक्षण- प्रयोजनादिभेदेऽपि निश्चयेनाभिन्नत्वात्पारमार्थिकसुखं भण्यते – इत्यभिप्रायः ।।५९।। अथानन्तपदार्थ- परिच्छेदनात्केवलज्ञानेऽपि खेदोऽस्तीति पूर्वपक्षे सति परिहारमाह – जं केवलं ति णाणं तं सोक्खं
bhāvārthaḥ — kṣhāyikagnān – kevaḷagnān ekānt sukhasvarūp chhe. 59.
have ‘kevaḷagnānane paṇ pariṇām dvārā *khedano sambhav hovāthī kevaḷagnān ekāntik sukh nathī’ evā abhiprāyanun khaṇḍan kare chheḥ —
anvayārthaḥ — [यत् ] je [केवलम् इति ज्ञानं] ‘kevaḷ’ nāmanun gnān chhe [तत् सौख्यं] te sukh chhe. [परिणामः च] pariṇām paṇ [सः च एव] te ja chhe. [तस्य खेदः न भणितः] tene khed kahyo nathī (arthāt kevaḷagnānamān sarvagnadeve khed kahyo nathī) [यस्मात् ] kāraṇ ke [घातीनि] ghātikarmo [क्षयं जातानि] kṣhay pāmyān chhe.
ṭīkāḥ — ahīn (kevaḷagnānanī bābatamān), (1) khed sho, (2) pariṇām shā tathā (3) kevaḷagnān ane sukhano vyatirek ( – bhed) sho, ke jethī kevaḷagnānane ekāntik sukhapaṇun na hoy?
104pravachanasār[ bhagavānashrīkundakund-
* khed = thāk; santāp; duḥkh.