सर्वेष्टोपलम्भाच्च । यतो हि केवलावस्थायां सुखप्रतिपत्तिविपक्षभूतस्य दुःखस्य साधनतामुप- गतमज्ञानमखिलमेव प्रणश्यति, सुखस्य साधनीभूतं तु परिपूर्णं ज्ञानमुपजायते, ततः केवलमेव सौख्यमित्यलं प्रपञ्चेन ।।६१।।
णो सद्दहंति सोक्खं सुहेसु परमं ति विगदघादीणं । सुणिदूण ते अभव्वा भव्वा वा तं पडिच्छंति ।।६२।।
सुखप्रतिपक्षभूतमाकुलत्वोत्पादकमनिष्टं दुःखमज्ञानं च नष्टं, यतश्च पूर्वोक्तलक्षणसुखाविनाभूतं त्रैलोक्योदरविवरवर्तिसमस्तपदार्थयुगपत्प्रकाशकमिष्टं ज्ञानं च लब्धं, ततो ज्ञायते केवलिनां ज्ञानमेव सुखमित्यभिप्रायः ।।६१।। अथ पारमार्थिकसुखं केवलिनामेव, संसारिणां ये मन्यन्ते तेऽभव्या इति निरूपयति — णो सद्दहंति नैव श्रद्दधति न मन्यन्ते । किम् । सोक्खं निर्विकारपरमाह्लादैकसुखम् । कथंभूतं न मन्यन्ते । सुहेसु परमं ति सुखेषु मध्ये तदेव परमसुखम् । केषां संबन्धि यत्सुखम् । विगदघादीणं विगतघातिकर्मणां केवलिनाम् । किं कृत्वापि न मन्यन्ते । सुणिदूण ‘जादं सयं समत्तं’ इत्यादि- पूर्वोक्तगाथात्रयकथितप्रकारेण श्रुत्वापि । ते अभव्वा ते अभव्याः । ते हि जीवा वर्तमानकाले
(bījī rīte kevaḷanun sukhasvarūpapaṇun samajāvavāmān āve chheḥ) vaḷī, kevaḷ arthāt kevaḷagnān sukh ja chhe, kāraṇ ke sarva aniṣhṭano nāsh thayo chhe ane sarva iṣhṭanī prāpti thaī chhe. kevaḷ -avasthāmān, sukhopalabdhinā vipakṣhabhūt je duḥkh tenā sādhanabhūt agnān ākhuny nāsh pāme chhe ane sukhanā sādhanabhūt paripūrṇa gnān ūpaje chhe, tethī kevaḷ ja sukh chhe. visheṣh vistārathī bas thāo. 61.
have, kevaḷīone ja pāramārthik sukh hoy chhe em shraddhā karāve chheḥ —
anvayārthaḥ — ‘[ विगतघातिनां ] jemanān ghātikarmo nāsh pāmyān chhe temanun [ सौख्यं ] sukh [ सुखेषु परमं ] (sarva) sukhomān param arthāt utkr̥uṣhṭa chhe’ [ इति श्रुत्वा ] evun vachan sāmbhaḷīne [ न श्रद्दधति ] jeo tene shraddhatā nathī [ ते अभव्याः ] teo abhavya chhe; [ भव्याः वा ] ane bhavyo [ तत् ] teno [ प्रतीच्छन्ति ] svīkār ( – ādar, shraddhā) kare chhe.
108pravachanasār[ bhagavānashrīkundakund-