अयमत्र सिद्धान्तो यद्दिव्यवैक्रियिकत्वेऽपि शरीरं न खलु सुखाय कल्प्येतेतीष्टानाम- निष्टानां वा विषयाणां वशेन सुखं वा दुःखं वा स्वयमेवात्मा स्यात् ।।६६।। अथात्मनः स्वयमेव सुखपरिणामशक्तियोगित्वाद्विषयाणामकिंचित्करत्वं द्योतयति — तिमिरहरा जइ दिट्ठी जणस्स दीवेण णत्थि कायव्वं ।
तह सोक्खं सयमादा विसया किं तत्थ कुव्वंति ।।६७।। पुनरचेतनत्वात्सुखं न भवतीति । अयमत्रार्थः – कर्मावृतसंसारिजीवानां यदिन्द्रियसुखं तत्रापि जीव उपादानकारणं, न च देहः । देहकर्मरहितमुक्तात्मनां पुनर्यदनन्तातीन्द्रियसुखं तत्र विशेषेणात्मैव कारणमिति ।।६५।। अथ मनुष्यशरीरं मा भवतु, देवशरीरं दिव्यं तत्किल सुखकारणं भविष्यतीत्याशङ्कां निराकरोति — एगंतेण हि देहो सुहं ण देहिस्स कुणदि एकान्तेन हि स्फु टं देहः कर्ता सुखं न करोति । कस्य । देहिनः संसारिजीवस्य । क्व । सग्गे वा आस्तां तावन्मनुष्याणां मनुष्यदेहः सुखं न करोति, स्वर्गे
anvayārthaḥ — [एकान्तेन हि] ekānte arthāt niyamathī [स्वर्गे वा] svargamān paṇ [देहः] deh [देहिनः] dehīne ( – ātmāne) [सुखं न करोति] sukh karato nathī; [विषयवशेन तु] parantu viṣhayonā vashe [सौख्यं दुःखं वा] sukh athavā duḥkharūp [स्वयं आत्मा भवति] svayam ātmā thāy chhe.
ṭīkāḥ — ā ahīn siddhānt chhe ke — ‘sharīr, bhale tene divya vaikriyikapaṇun hoy topaṇ, sukh karī shaktun nathī;’ māṭe, iṣhṭa athavā aniṣhṭa viṣhayonā vashe sukh athavā duḥkharūp svayamev ātmā thāy chhe.
bhāvārthaḥ — sharīr sukhaduḥkh karatun nathī. devanun uttam vaikriyik sharīr sukhanun kāraṇ nathī ke nārakanun sharīr duḥkhanun kāraṇ nathī. ātmā pote ja iṣhṭa -aniṣhṭa viṣhayone vash thaī sukh -duḥkhanī kalpanārūpe pariṇame chhe. 66.
have, ātmā svayamev sukhapariṇāmanī shaktivāḷo hovāthī viṣhayonun akiñchitkarapaṇun prakāshe chheḥ —