Pravachansar-Gujarati (simplified iso15919 transliteration). Gatha: 67.

< Previous Page   Next Page >


Page 115 of 513
PDF/HTML Page 146 of 544

 

kahānajainashāstramāḷā ]    gnānatattva    -pragnāpan    115    
एकान्तेन हि देहः सुखं न देहिनः करोति स्वर्गे वा
विषयवशेन तु सौख्यं दुःखं वा भवति स्वयमात्मा ।।६६।।

अयमत्र सिद्धान्तो यद्दिव्यवैक्रियिकत्वेऽपि शरीरं न खलु सुखाय कल्प्येतेतीष्टानाम- निष्टानां वा विषयाणां वशेन सुखं वा दुःखं वा स्वयमेवात्मा स्यात् ।।६६।। अथात्मनः स्वयमेव सुखपरिणामशक्तियोगित्वाद्विषयाणामकिंचित्करत्वं द्योतयति तिमिरहरा जइ दिट्ठी जणस्स दीवेण णत्थि कायव्वं

तह सोक्खं सयमादा विसया किं तत्थ कुव्वंति ।।६७।। पुनरचेतनत्वात्सुखं न भवतीति अयमत्रार्थःकर्मावृतसंसारिजीवानां यदिन्द्रियसुखं तत्रापि जीव उपादानकारणं, न च देहः देहकर्मरहितमुक्तात्मनां पुनर्यदनन्तातीन्द्रियसुखं तत्र विशेषेणात्मैव कारणमिति ।।६५।। अथ मनुष्यशरीरं मा भवतु, देवशरीरं दिव्यं तत्किल सुखकारणं भविष्यतीत्याशङ्कां निराकरोतिएगंतेण हि देहो सुहं ण देहिस्स कुणदि एकान्तेन हि स्फु टं देहः कर्ता सुखं न करोति कस्य देहिनः संसारिजीवस्य क्व सग्गे वा आस्तां तावन्मनुष्याणां मनुष्यदेहः सुखं न करोति, स्वर्गे

anvayārthaḥ[एकान्तेन हि] ekānte arthāt niyamathī [स्वर्गे वा] svargamān paṇ [देहः] deh [देहिनः] dehīne (ātmāne) [सुखं न करोति] sukh karato nathī; [विषयवशेन तु] parantu viṣhayonā vashe [सौख्यं दुःखं वा] sukh athavā duḥkharūp [स्वयं आत्मा भवति] svayam ātmā thāy chhe.

ṭīkāḥā ahīn siddhānt chhe ke‘sharīr, bhale tene divya vaikriyikapaṇun hoy topaṇ, sukh karī shaktun nathī;’ māṭe, iṣhṭa athavā aniṣhṭa viṣhayonā vashe sukh athavā duḥkharūp svayamev ātmā thāy chhe.

bhāvārthaḥsharīr sukhaduḥkh karatun nathī. devanun uttam vaikriyik sharīr sukhanun kāraṇ nathī ke nārakanun sharīr duḥkhanun kāraṇ nathī. ātmā pote ja iṣhṭa -aniṣhṭa viṣhayone vash thaī sukh -duḥkhanī kalpanārūpe pariṇame chhe. 66.

have, ātmā svayamev sukhapariṇāmanī shaktivāḷo hovāthī viṣhayonun akiñchitkarapaṇun prakāshe chheḥ

jo draṣhṭi prāṇīnī timirahar, to kārya chhe nahi dīpathī;
jyān jīv svayam sukh pariṇame, viṣhayo kare chhe shun tahīn? 67.