Pravachansar-Gujarati (simplified iso15919 transliteration). Gatha: 71.

< Previous Page   Next Page >


Page 122 of 513
PDF/HTML Page 153 of 544

 

देवत्वभूमिकानामन्यतमां भूमिकामवाप्य यावत्कालमवतिष्ठते, तावत्कालमनेकप्रकारमिन्द्रियसुखं
समासादयतीति
।।७०।।
अथैवमिन्द्रियसुखमुत्क्षिप्य दुःखत्वे प्रक्षिपति
सोक्खं सहावसिद्धं णत्थि सुराणं पि सिद्धमुवदेसे
ते देहवेदणट्टा रमंति विसएसु रम्मेसु ।।७१।।
सौख्यं स्वभावसिद्धं नास्ति सुराणामपि सिद्धमुपदेशे
ते देहवेदनार्ता रमन्ते विषयेषु रम्येषु ।।७१।।
शुभोपयोगी भवतीति सूत्रार्थः ।।६९।। अथ पूर्वोक्तशुभोपयोगेन साध्यमिन्द्रियसुखं कथयति ---सुहेण
जुत्तो आदा यथा निश्चयरत्नत्रयात्मकशुद्धोपयोगेन युक्तो मुक्तो भूत्वाऽयं जीवोऽनन्तकालमतीन्द्रियसुखं

लभते, तथा पूर्वसूत्रोक्तलक्षणशुभोपयोगेन युक्तः परिणतोऽयमात्मा तिरिओ वा माणुसो व देवो वा भूदो तिर्यग्मनुष्यदेवरूपो भूत्वा तावदि कालं तावत्कालं स्वकीयायुःपर्यन्तं लहदि सुहं इंदियं विविहं इन्द्रियजं विविधं सुखं लभते, इति सूत्राभिप्रायः ।।७०।। अथ पूर्वोक्तमिन्द्रियसुखं निश्चयनयेन दुःखमेवेत्युप- दिशति ---सोक्खं सहावसिद्धं रागाद्युपाधिरहितं चिदानन्दैकस्वभावेनोपादानकारणभूतेन सिद्धमुत्पन्नं यत्स्वाभाविकसुखं तत्स्वभावसिद्धं भण्यते तच्च णत्थि सुराणं पि आस्तां मनुष्यादीनां सुखं देवेन्द्रादीनामपि नास्ति सिद्धमुवदेसे इति सिद्धमुपदिष्टमुपदेशे परमागमे ते देहवेदणट्टा रमंति विसएसु रम्मेसु तथाभूतसुखाभावात्ते देवादयो देहवेदनार्ताः पीडिताः कदर्थिताः सन्तो रमन्ते विषयेषु रम्याभासेष्विति अथ विस्तरः ---अधोभागे सप्तनरकस्थानीयमहाऽजगरप्रसारितमुखे, कोणचतुष्के तु क्रोधमानमाया-


ane devapaṇānī bhūmikāomānthī koī ek bhūmikāne pāmīne jeṭalo kāḷ (temān) rahe chhe, teṭalo kāḷ anek prakāranun indriyasukh pāme chhe. 70.

e rīte indriyasukhanī vāt upāḍīne have indriyasukhane duḥkhapaṇāmān nākhe chheḥ
suraney saukhya svabhāvasiddha nasiddha chhe āgam viṣhe;
te dehavedanathī pīḍit ramaṇīy viṣhayomān rame. 71.

anvayārthaḥ[उपदेशे सिद्धं] (jinadevanā) upadeshamān siddha chhe ke[सुराणाम् अपि] devone paṇ [स्वभावसिद्धं] svabhāvaniṣhpanna [सौख्यं] sukh [नास्ति] nathī; [ते] teo [देहवेदनार्ताः] (pañchendriyamay) dehanī vedanāthī pīḍit hovāthī [रम्येषु विषयेषु] ramya viṣhayomān [रमन्ते] rame chhe.

122pravachanasār[ bhagavānashrīkundakund-