समासादयतीति ।।७०।।
लभते, तथा पूर्वसूत्रोक्तलक्षणशुभोपयोगेन युक्तः परिणतोऽयमात्मा तिरिओ वा माणुसो व देवो वा भूदो तिर्यग्मनुष्यदेवरूपो भूत्वा तावदि कालं तावत्कालं स्वकीयायुःपर्यन्तं लहदि सुहं इंदियं विविहं इन्द्रियजं विविधं सुखं लभते, इति सूत्राभिप्रायः ।।७०।। अथ पूर्वोक्तमिन्द्रियसुखं निश्चयनयेन दुःखमेवेत्युप-
दिशति ---सोक्खं सहावसिद्धं रागाद्युपाधिरहितं चिदानन्दैकस्वभावेनोपादानकारणभूतेन सिद्धमुत्पन्नं
यत्स्वाभाविकसुखं तत्स्वभावसिद्धं भण्यते । तच्च णत्थि सुराणं पि आस्तां मनुष्यादीनां सुखं
देवेन्द्रादीनामपि नास्ति सिद्धमुवदेसे इति सिद्धमुपदिष्टमुपदेशे परमागमे । ते देहवेदणट्टा रमंति विसएसु रम्मेसु
तथाभूतसुखाभावात्ते देवादयो देहवेदनार्ताः पीडिताः कदर्थिताः सन्तो रमन्ते विषयेषु रम्याभासेष्विति ।
अथ विस्तरः ---अधोभागे सप्तनरकस्थानीयमहाऽजगरप्रसारितमुखे, कोणचतुष्के तु क्रोधमानमाया-
ane devapaṇānī bhūmikāomānthī koī ek bhūmikāne pāmīne jeṭalo kāḷ (temān) rahe chhe, teṭalo kāḷ anek prakāranun indriyasukh pāme chhe. 70.
anvayārthaḥ — [उपदेशे सिद्धं] (jinadevanā) upadeshamān siddha chhe ke – [सुराणाम् अपि] devone paṇ [स्वभावसिद्धं] svabhāvaniṣhpanna [सौख्यं] sukh [नास्ति] nathī; [ते] teo [देहवेदनार्ताः] (pañchendriyamay) dehanī vedanāthī pīḍit hovāthī [रम्येषु विषयेषु] ramya viṣhayomān [रमन्ते] rame chhe.
122pravachanasār[ bhagavānashrīkundakund-