सपरत्वात् बाधासहितत्वात् विच्छिन्नत्वात् बन्धकारणत्वात् विषमत्वाच्च पुण्य- जन्यमपीन्द्रियसुखं दुःखमेव स्यात् । सपरं हि सत् परप्रत्ययत्वात् पराधीनतया, बाधासहितं प्रेरिताः जलौकसः कीलालमभिलषन्त्यस्तदेवानुभवन्त्यश्चामरणं दुःखिता भवन्ति, तथा निजशुद्धात्म- संवित्तिपराङ्मुखा जीवा अपि मृगतृष्णाभ्योऽम्भांसीव विषयानभिलषन्तस्तथैवानुभवन्तश्चामरणं दुःखिता भवन्ति । तत एतदायातं तृष्णातङ्कोत्पादकत्वेन पुण्यानि वस्तुतो दुःखकारणानि इति ।।७५।। अथ पुनरपि पुण्योत्पन्नस्येन्द्रियसुखस्य बहुधा दुःखत्वं प्रकाशयति — सपरं सह परद्रव्यापेक्षया वर्तते सपरं भवतीन्द्रियसुखं, पारमार्थिकसुखं तु परद्रव्यनिरपेक्षत्वादात्माधीनं भवति । बाधासहिदं तीव्रक्षुधा- तृष्णाद्यनेकबाधासहितत्वाद्बाधासहितमिन्द्रियसुखं, निजात्मसुखं तु पूर्वोक्तसमस्तबाधारहितत्वाद- व्याबाधम् । विच्छिण्णं प्रतिपक्षभूतासातोदयेन सहितत्वाद्विच्छिन्नं सान्तरितं भवतीन्द्रियसुखं, अतीन्द्रियसुखं तु प्रतिपक्षभूतासातोदयाभावान्निरन्तरम् । बंधकारणं दृष्टश्रुतानुभूतभोगाकाङ्क्षा-
have pharīne paṇ puṇyajanya indriyasukhanun ghaṇā prakāre duḥkhapaṇun prakāshe chheḥ —
anvayārthaḥ — [यद्] je [इन्द्रियैः लब्धं] indriyothī prāpta thāy chhe, [तद् सौख्यं] te sukh [सपरं] paranā sambandhavāḷun, [बाधासहितं] bādhāsahit, [विच्छिन्नं] vichchhinna, [बन्धकारणं] bandhanun kāraṇ [विषमं] ane viṣham chhe; [तथा] e rīte [दुःखम् एव] te duḥkh ja chhe.
ṭīkāḥ — paranā sambandhavāḷun hovāthī, bādhāsahit hovāthī, vichchhinna (tūṭak) hovāthī, bandhanun kāraṇ hovāthī ane viṣham hovāthī, indriyasukh — puṇyajanya hovā chhatān paṇ — duḥkh ja chhe.
indriyasukh (1) ‘paranā sambandhavāḷun’ hotun thakun parāshrayapaṇāne līdhe parādhīn chhe, pra. 17