Pravachansar-Gujarati (simplified iso15919 transliteration). Gatha: 76.

< Previous Page   Next Page >


Page 129 of 513
PDF/HTML Page 160 of 544

 

kahānajainashāstramāḷā ]    gnānatattva    -pragnāpan    129    
अथ पुनरपि पुण्यजन्यस्येन्द्रियसुखस्य बहुधा दुःखत्वमुद्योतयति
सपरं बाधासहिदं विच्छिण्णं बंधकारणं विसमं
जं इंदिएहिं लद्धं तं सोक्खं दुक्खमेव तहा ।।७६।।
सपरं बाधासहितं विच्छिन्नं बन्धकारणं विषमम्
यदिन्द्रियैर्लब्धं तत्सौख्यं दुःखमेव तथा ।।७६।।

सपरत्वात् बाधासहितत्वात् विच्छिन्नत्वात् बन्धकारणत्वात् विषमत्वाच्च पुण्य- जन्यमपीन्द्रियसुखं दुःखमेव स्यात् सपरं हि सत् परप्रत्ययत्वात् पराधीनतया, बाधासहितं प्रेरिताः जलौकसः कीलालमभिलषन्त्यस्तदेवानुभवन्त्यश्चामरणं दुःखिता भवन्ति, तथा निजशुद्धात्म- संवित्तिपराङ्मुखा जीवा अपि मृगतृष्णाभ्योऽम्भांसीव विषयानभिलषन्तस्तथैवानुभवन्तश्चामरणं दुःखिता भवन्ति तत एतदायातं तृष्णातङ्कोत्पादकत्वेन पुण्यानि वस्तुतो दुःखकारणानि इति ।।७५।। अथ पुनरपि पुण्योत्पन्नस्येन्द्रियसुखस्य बहुधा दुःखत्वं प्रकाशयतिसपरं सह परद्रव्यापेक्षया वर्तते सपरं भवतीन्द्रियसुखं, पारमार्थिकसुखं तु परद्रव्यनिरपेक्षत्वादात्माधीनं भवति बाधासहिदं तीव्रक्षुधा- तृष्णाद्यनेकबाधासहितत्वाद्बाधासहितमिन्द्रियसुखं, निजात्मसुखं तु पूर्वोक्तसमस्तबाधारहितत्वाद- व्याबाधम् विच्छिण्णं प्रतिपक्षभूतासातोदयेन सहितत्वाद्विच्छिन्नं सान्तरितं भवतीन्द्रियसुखं, अतीन्द्रियसुखं तु प्रतिपक्षभूतासातोदयाभावान्निरन्तरम् बंधकारणं दृष्टश्रुतानुभूतभोगाकाङ्क्षा-

have pharīne paṇ puṇyajanya indriyasukhanun ghaṇā prakāre duḥkhapaṇun prakāshe chheḥ

parayukta, bādhāsahit, khaṇḍit, bandhakāraṇ, viṣham chhe;
je indriyothī labdha te sukh e rīte duḥkh ja khare. 76.

anvayārthaḥ[यद्] je [इन्द्रियैः लब्धं] indriyothī prāpta thāy chhe, [तद् सौख्यं] te sukh [सपरं] paranā sambandhavāḷun, [बाधासहितं] bādhāsahit, [विच्छिन्नं] vichchhinna, [बन्धकारणं] bandhanun kāraṇ [विषमं] ane viṣham chhe; [तथा] e rīte [दुःखम् एव] te duḥkh ja chhe.

ṭīkāḥparanā sambandhavāḷun hovāthī, bādhāsahit hovāthī, vichchhinna (tūṭak) hovāthī, bandhanun kāraṇ hovāthī ane viṣham hovāthī, indriyasukhpuṇyajanya hovā chhatān paṇduḥkh ja chhe.

indriyasukh (1) ‘paranā sambandhavāḷun’ hotun thakun parāshrayapaṇāne līdhe parādhīn chhe, pra. 17