अथैवं मोहक्षपणोपायभूतजिनेश्वरोपदेशलाभेऽपि पुरुषकारोऽर्थक्रियाकारीति पौरुषं व्यापारयति — जो मोहरागदोसे णिहणदि उवलब्भ जोण्हमुवदेसं । सो सव्वदुक्खमोक्खं पावदि अचिरेण कालेण ।।८८।।
इह हि द्राघीयसि सदाजवंजवपथे कथमप्यमुं समुपलभ्यापि जैनेश्वरं निशिततर- वारिधारापथस्थानीयमुपदेशं य एव मोहरागद्वेषाणामुपरि दृढतरं निपातयति स एव निखिल- द्रव्यमेव स्वभावः, अथवा शुद्धात्मद्रव्यस्य कः स्वभाव इति पृष्टे पूर्वोक्तगुणपर्याया एव । एवं शेषद्रव्यगुणपर्यायाणामप्यर्थसंज्ञा बोद्धव्येत्यर्थः ।।८७।। अथ दुर्लभजैनोपदेशं लब्ध्वापि य एव मोहराग- द्वेषान्निहन्ति स एवाशेषदुःखक्षयं प्राप्नोतीत्यावेदयति — जो मोहरागदोसे णिहणदि य एव मोहराग- द्वेषान्निहन्ति । किं कृत्वा । उपलब्भ उपलभ्य प्राप्य । कम् । जोण्हमुवदेसं जैनोपदेशम् । सो सव्वदुक्खमोक्खं पावदि स सर्वदुःखमोक्षं प्राप्नोति । केन । अचिरेण कालेण स्तोक कालेनेति । तद्यथा – एकेन्द्रियविकलेन्द्रिय- पञ्चेन्द्रियादिदुर्लभपरंपरया जैनोपदेशं प्राप्य मोहरागद्वेषविलक्षणं निजशुद्धात्मनिश्चलानुभूतिलक्षणं
have, e rīte mohakṣhayanā upāyabhūt jineshvaranā upadeshanī prāpti thavā chhatān paṇ puruṣhārtha 1arthakriyākārī chhe tethī puruṣhārtha kare chheḥ —
anvayārthaḥ — [यः] je [जैनम् उपदेशम्] jinanā upadeshane [उपलभ्य] pāmīne [मोहरागद्वेषान्] moh -rāg -dveṣhane [निहन्ति] haṇe chhe, [सः] te [अचिरेण कालेन] alpa kāḷamān [सर्वदुःखमोक्षं प्राप्नोति] sarva duḥkhathī mukta thāy chhe.
ṭīkāḥ — ā ati dīrgha, sadā utpātamay sansāramārgamān koī paṇ prakāre jineshvaradevanā ā tīkṣhṇa asidhārā samān upadeshane pāmīne paṇ je moh -rāg -dveṣh upar ati draḍhapaṇe teno prahār kare chhe te ja 2kṣhipramev samasta duḥkhathī parimukta thāy chhe, anya
1. arthakriyākārī = prayojanabhūt kriyāno (sarvaduḥkhaparimokṣhano) karanār
2. kṣhipramev = jaladī ja; tarat ja; shīghramev.