Pravachansar-Gujarati (simplified iso15919 transliteration). Gatha: 114.

< Previous Page   Next Page >


Page 223 of 513
PDF/HTML Page 254 of 544

 

kahānajainashāstramāḷā ]    gneyatattva    -pragnāpan    223    
अथैकद्रव्यस्यान्यत्वानन्यत्वविप्रतिषेधमुद्धुनोति
दव्वट्ठिएण सव्वं दव्वं तं पज्जयट्ठिएण पुणो
हवदि य अण्णमणण्णं तक्काले तम्मयत्तादो ।।११४।।
द्रव्यार्थिकेन सर्वं द्रव्यं तत्पर्यायार्थिकेन पुनः
भवति चान्यदनन्यत्तत्काले तन्मयत्वात् ।।११४।।

सर्वस्य हि वस्तुनः सामान्यविशेषात्मकत्वात्तत्स्वरूपमुत्पश्यतां यथाक्रमं सामान्य- विशेषौ परिच्छिन्दती द्वे किल चक्षुषी, द्रव्यार्थिकं पर्यायार्थिकं चेति तत्र पर्यायार्थिक- मेकत्वं कथं लभते, न कथमपि तत एतावदायाति असद्भावनिबद्धोत्पादः पूर्वपर्यायाद्भिन्नो भवतीति ।।११३।। अथैकद्रव्यस्य पर्यायैस्सहानन्यत्वाभिधानमेकत्वमन्यत्वाभिधानमनेकत्वं च नय- विभागेन दर्शयति, अथवा पूर्वोक्तसद्भावनिबद्धासद्भावनिबद्धमुत्पादद्वयं प्रकारान्तरेण समर्थयतिहवदि भवति किं कर्तृ सव्वं दव्वं सर्वं विवक्षिताविवक्षितजीवद्रव्यम् किंविशिष्टं भवति अणण्णं अनन्यमभिन्नमेकं तन्मयमिति केन सह तेन नारकतिर्यङ्मनुष्यदेवरूपविभावपर्यायसमूहेन केवल- ज्ञानाद्यनन्तचतुष्टयशक्तिरूपसिद्धपर्यायेण च केन कृत्वा दव्वट्ठिएण शुद्धान्वयद्रव्यार्थिकनयेन कस्मात् कुण्डलादिपर्यायेषु सुवर्णस्येव भेदाभावात् तं पज्जयट्ठिएण पुणो तद्द्रव्यं पर्यायार्थिकनयेन


darek dravyane paryāy -apekṣhāe anyapaṇun chhe. ām dravyane anyapaṇun hovāthī dravyane asat- utpād chhe em nishchit thāy chhe. 113.

have ek dravyane anyatva ane ananyatva hovāmān je virodh tene dūr kare chhe (arthāt temān virodh nathī āvato em darshāve chhe)ḥ

dravyārthike badhun dravya chhe; ne te ja paryāyārthike
chhe anya, jethī te samay tadrūp hoī ananya chhe.114.

anvayārthaḥ[द्रव्यार्थिकेन] dravyārthik (nay) vaḍe [सर्वं] saghaḷun [द्रव्यं] dravya chhe; [पुनः च] ane vaḷī [पर्यायार्थिकेन] paryāyārthik (nay) vaḍe [तत्] te (dravya) [अन्यत्] anya -anya chhe, [तत्काले तन्मयत्वात्] kāraṇ ke te kāḷe tanmay hovāne līdhe [अनन्यत्] (dravya paryāyothī) ananya chhe.

ṭīkāḥkharekhar sarva vastu sāmānya -visheṣhātmak hovāthī vastunun svarūp jonārāone anukrame (1) sāmānya ane (2) visheṣhane jāṇanārān be chakṣhuo chhe (1) dravyārthik ane (2) paryāyārthik.