सर्वस्य हि वस्तुनः सामान्यविशेषात्मकत्वात्तत्स्वरूपमुत्पश्यतां यथाक्रमं सामान्य-
विशेषौ परिच्छिन्दती द्वे किल चक्षुषी, द्रव्यार्थिकं पर्यायार्थिकं चेति । तत्र पर्यायार्थिक-
मेकत्वं कथं लभते, न कथमपि । तत एतावदायाति असद्भावनिबद्धोत्पादः पूर्वपर्यायाद्भिन्नो
भवतीति ।।११३।। अथैकद्रव्यस्य पर्यायैस्सहानन्यत्वाभिधानमेकत्वमन्यत्वाभिधानमनेकत्वं च नय-
विभागेन दर्शयति, अथवा पूर्वोक्तसद्भावनिबद्धासद्भावनिबद्धमुत्पादद्वयं प्रकारान्तरेण समर्थयति — हवदि
भवति । किं कर्तृ । सव्वं दव्वं सर्वं विवक्षिताविवक्षितजीवद्रव्यम् । किंविशिष्टं भवति । अणण्णं
अनन्यमभिन्नमेकं तन्मयमिति । केन सह । तेन नारकतिर्यङ्मनुष्यदेवरूपविभावपर्यायसमूहेन केवल-
ज्ञानाद्यनन्तचतुष्टयशक्तिरूपसिद्धपर्यायेण च । केन कृत्वा । दव्वट्ठिएण शुद्धान्वयद्रव्यार्थिकनयेन ।
कस्मात् । कुण्डलादिपर्यायेषु सुवर्णस्येव भेदाभावात् । तं पज्जयट्ठिएण पुणो तद्द्रव्यं पर्यायार्थिकनयेन
darek dravyane paryāy -apekṣhāe anyapaṇun chhe. ām dravyane anyapaṇun hovāthī dravyane asat- utpād chhe em nishchit thāy chhe. 113.
have ek dravyane anyatva ane ananyatva hovāmān je virodh tene dūr kare chhe (arthāt temān virodh nathī āvato em darshāve chhe)ḥ —
anvayārthaḥ — [द्रव्यार्थिकेन] dravyārthik (nay) vaḍe [सर्वं] saghaḷun [द्रव्यं] dravya chhe; [पुनः च] ane vaḷī [पर्यायार्थिकेन] paryāyārthik (nay) vaḍe [तत्] te (dravya) [अन्यत्] anya -anya chhe, [तत्काले तन्मयत्वात्] kāraṇ ke te kāḷe tanmay hovāne līdhe [अनन्यत्] (dravya paryāyothī) ananya chhe.
ṭīkāḥ — kharekhar sarva vastu sāmānya -visheṣhātmak hovāthī vastunun svarūp jonārāone anukrame (1) sāmānya ane (2) visheṣhane jāṇanārān be chakṣhuo chhe — (1) dravyārthik ane (2) paryāyārthik.