णरणारयतिरियसुरा जीवा खलु णामकम्मणिव्वत्ता ।
वर्त्याधारेण दीपशिखारूपेण परिणमयति, तथा कर्माग्निः कर्ता तैलस्थानीयं शुद्धात्मस्वभावं तिरस्कृत्य वर्तिस्थानीयशरीराधारेण दीपशिखास्थानीयनरनारकादिपर्यायरूपेण परिणमयति । ततो ज्ञायते मनुष्यादिपर्यायाः निश्चयनयेन कर्मजनिता इति ।।११७।। अथ नरनारकादिपर्यायेषु कथं जीवस्य
स्वभावाभिभवो जातस्तत्र किं जीवाभाव इति प्रश्ने प्रत्युत्तरं ददाति — णरणारयतिरियसुरा जीवा
नरनारकतिर्यक्सुरनामानो जीवाः सन्ति तावत् । खलु स्फु टम् । कथंभूताः । णामकम्मणिव्वत्ता
नरनारकादिस्वकीयस्वकीयनामकर्मणा निर्वृत्ताः । ण हि ते लद्धसहावा किंतु यथा माणिक्यबद्धसुवर्ण-
कङ्कणेषु माणिक्यस्य हि मुख्यता नास्ति, तथा ते जीवाश्चिदानन्दैकशुद्धात्मस्वभावमलभमानाः सन्तो
chhe, tem karmanā svabhāv vaḍe jīvanā svabhāvano parābhav karīne karātā manuṣhyādiparyāyo karmanān kārya chhe.
bhāvārthaḥ — manuṣhyādiparyāyo 116mī gāthāmān kahelī rāgadveṣhamay kriyānān phaḷ chhe; kāraṇ ke te kriyāthī karma bandhāy chhe ane karma jīvanā svabhāvano parābhav karīne manuṣhyādiparyāyo nipajāve chhe. 117.
have manuṣhyādiparyāyomān jīvane svabhāvano parābhav kayā kāraṇe thāy chhe teno nirdhār kare chheḥ —
anvayārthaḥ — [नरनारकतिर्यक्सुराः जीवाः] manuṣhya, nārak, tiryañch ne devarūp jīvo [खलु] kharekhar [नामकर्मनिर्वृत्ताः] nāmakarmathī niṣhpanna chhe. [हि] kharekhar [स्वकर्माणि] teo potānā karmarūpe [परिणममानाः] pariṇamatā hovāthī [ते न लब्धस्वभावाः] temane svabhāvanī upalabdhi nathī. pra. 30