Pravachansar-Gujarati (simplified iso15919 transliteration). Gatha: 118.

< Previous Page   Next Page >


Page 233 of 513
PDF/HTML Page 264 of 544

 

kahānajainashāstramāḷā ]    gneyatattva    -pragnāpan    233    
तथा कर्मस्वभावेन जीवस्वभावमभिभूय क्रियमाणा मनुष्यादिपर्यायाः कर्मकार्यम् ।।११७।।
अथ कुतो मनुष्यादिपर्यायेषु जीवस्य स्वभावाभिभवो भवतीति निर्धारयति

णरणारयतिरियसुरा जीवा खलु णामकम्मणिव्वत्ता

ण हि ते लद्धसहावा परिणममाणा सकम्माणि ।।११८।।
नरनारकतिर्यक्सुरा जीवाः खलु नामकर्मनिर्वृत्ताः
न हि ते लब्धस्वभावाः परिणममानाः स्वकर्माणि ।।११८।।

वर्त्याधारेण दीपशिखारूपेण परिणमयति, तथा कर्माग्निः कर्ता तैलस्थानीयं शुद्धात्मस्वभावं तिरस्कृत्य वर्तिस्थानीयशरीराधारेण दीपशिखास्थानीयनरनारकादिपर्यायरूपेण परिणमयति ततो ज्ञायते मनुष्यादिपर्यायाः निश्चयनयेन कर्मजनिता इति ।।११७।। अथ नरनारकादिपर्यायेषु कथं जीवस्य स्वभावाभिभवो जातस्तत्र किं जीवाभाव इति प्रश्ने प्रत्युत्तरं ददातिणरणारयतिरियसुरा जीवा नरनारकतिर्यक्सुरनामानो जीवाः सन्ति तावत् खलु स्फु टम् कथंभूताः णामकम्मणिव्वत्ता नरनारकादिस्वकीयस्वकीयनामकर्मणा निर्वृत्ताः ण हि ते लद्धसहावा किंतु यथा माणिक्यबद्धसुवर्ण- कङ्कणेषु माणिक्यस्य हि मुख्यता नास्ति, तथा ते जीवाश्चिदानन्दैकशुद्धात्मस्वभावमलभमानाः सन्तो


chhe, tem karmanā svabhāv vaḍe jīvanā svabhāvano parābhav karīne karātā manuṣhyādiparyāyo karmanān kārya chhe.

bhāvārthaḥmanuṣhyādiparyāyo 116mī gāthāmān kahelī rāgadveṣhamay kriyānān phaḷ chhe; kāraṇ ke te kriyāthī karma bandhāy chhe ane karma jīvanā svabhāvano parābhav karīne manuṣhyādiparyāyo nipajāve chhe. 117.

have manuṣhyādiparyāyomān jīvane svabhāvano parābhav kayā kāraṇe thāy chhe teno nirdhār kare chheḥ

tiryañch -sur -nar -nārakī jīv nāmakarma -nipanna chhe;
nij karmarūp pariṇamanathī ja svabhāvalabdhi na temane.118.

anvayārthaḥ[नरनारकतिर्यक्सुराः जीवाः] manuṣhya, nārak, tiryañch ne devarūp jīvo [खलु] kharekhar [नामकर्मनिर्वृत्ताः] nāmakarmathī niṣhpanna chhe. [हि] kharekhar [स्वकर्माणि] teo potānā karmarūpe [परिणममानाः] pariṇamatā hovāthī [ते न लब्धस्वभावाः] temane svabhāvanī upalabdhi nathī. pra. 30