स्वलक्षणं यस्य स लोकः । यत्र यावति पुनराकाशे जीवपुद्गलयोर्गतिस्थिती न संभवतो, धर्माधर्मौ नावस्थितौ, न कालो दुर्ललितस्तावत्केवलमाकाशमात्मत्वेन स्वलक्षणं यस्य सोऽलोकः ।।१२८।।
मुख्यवृत्त्यार्थपर्याय इति व्यवस्थापयति — जायंते जायन्ते । के कर्तारः । उप्पादट्ठिदिभंगा उत्पाद- स्थितिभङ्गाः । कस्य संबन्धिनः । लोगस्स लोकस्य । किंविशिष्टस्य । पोग्गलजीवप्पगस्स पुद्गल- जीवात्मकस्य, पुद्गलजीवावित्युपलक्षणं षड्द्रव्यात्मकस्य । कस्मात्सकाशात् जायन्ते । परिणामादो परिणामात् एकसमयवर्तिनोऽर्थपर्यायात् । संघादादो व भेदादो न केवलमर्थपर्यायात्सकाशाज्जायन्ते जीव- पुद्गलानामुत्पादादयः संघाताद्वा, भेदाद्वा व्यञ्जनपर्यायादित्यर्थः । तथाहि — धर्माधर्माकाशकालानां मुख्यवृत्त्यैकसमयवर्तिनोऽर्थपर्याया एव, जीवपुद्गलानामर्थपर्यायव्यञ्जनपर्यायाश्च । कथमिति चेत् । te lok chhe; ane jyān jeṭalā ākāshamān jīv tathā pudgalanān gati -sthiti thatān nathī, dharma tathā adharma rahelān nathī ane kāḷ vartato nathī, teṭalun kevaḷ ākāsh jenun sva -paṇe svalakṣhaṇ chhe, te alok chhe. 128.
have ‘kriyā’rūp ane ‘bhāv’rūp evā je dravyanā bhāvo temanī apekṣhāe dravyano visheṣh ( – bhed) nakkī kare chheḥ —
anvayārthaḥ — [पुद्गलजीवात्मकस्य लोकस्य] pudgal -jīvātmak lokane [परिणामात्] pariṇām dvārā ane [संघातात् वा भेदात्] *saṅghāt vā +bhed dvārā [उत्पादस्थितिभंगाः] utpād, dhrauvya ne vināsh [जायन्ते] thāy chhe.
*saṅghāt = bhegā maḷavun te; ekaṭhā thavun te; milan.
+bhed = chhūṭā paḍavun te; vikhūṭā thavun te.