एक्को व दुगे बहुगा संखातीदा तदो अणंता य ।
प्रदेशप्रचयो हि तिर्यक्प्रचयः समयविशिष्टवृत्तिप्रचयस्तदूर्ध्वप्रचयः । तत्राकाशस्या- वस्थितानन्तप्रदेशत्वाद्धर्माधर्मयोरवस्थितासंख्येयप्रदेशत्वाज्जीवस्यानवस्थितासंख्येयप्रदेशत्वात्पुद्गलस्य निरूपयति — एक्को व दुगे बहुगा संखातीदा तदो अणंता य एको वा द्वौ बहवः संख्यातीतास्ततोऽनन्ताश्च । दव्वाणं च पदेसा संति हि कालद्रव्यं विहाय पञ्चद्रव्याणां संबन्धिन एते प्रदेशा यथासंभवं सन्ति हि स्फु टम् । समय त्ति कालस्स कालस्य पुनः पूर्वोक्तसंख्योपेताः समयाः सन्तीति । तद्यथा – एकाकारपरम- समरसीभावपरिणतपरमानन्दैकलक्षणसुखामृतभरितावस्थानां केवलज्ञानादिव्यक्तिरूपानन्तगुणाधारभूतानां लोकाकाशप्रमितशुद्धासंख्येयप्रदेशानां मुक्तात्मपदार्थे योऽसौ प्रचयः समूहः समुदायो राशिः स । किं किं भण्यते । तिर्यक्प्रचय इति तिर्यक्सामान्यमिति विस्तारसामान्यमिति अक्रमानेकान्त इति च
have, 1tiryakprachay tathā 2ūrdhvaprachay jaṇāve chheḥ —
anvayārthaḥ — [द्रव्याणां च] dravyone [एकः] ek, [द्वौ] be, [बहवः] ghaṇā, [संख्यातीताः] asaṅkhya [वा] athavā [ततः अनन्ताः च] anant [प्रदेशाः] pradesho [सन्ति हि] chhe. [कालस्य] kāḷane [समयाः इति] ‘samayo’ chhe.
ṭīkāḥ — pradeshono prachay (samūh) te tiryakprachay ane samayavishiṣhṭa 3vr̥uttiono prachay te ūrdhvaprachay.
tyān ākāsh avasthit ( – nishchaḷ, sthir) anant pradeshovāḷun hovāthī, dharma tathā adharma avasthit asaṅkhya pradeshovāḷān hovāthī, jīv anavasthit (asthir) asaṅkhya
1. tiryak = tīrachho; āḍo; kṣhetra -apekṣhit.
2. ūrdhva = ūñcho; kāḷ -apekṣhit.
3. vr̥utti = vartavun te; pariṇati; paryāy; utpād -vyay -dhrauvya; astitva.