Pravachansar-Gujarati (simplified iso15919 transliteration). Gatha: 141.

< Previous Page   Next Page >


Page 279 of 513
PDF/HTML Page 310 of 544

 

kahānajainashāstramāḷā ]    gneyatattva    -pragnāpan    279    
अथ तिर्यगूर्ध्वप्रचयावावेदयति

एक्को व दुगे बहुगा संखातीदा तदो अणंता य

दव्वाणं च पदेसा संति हि समय त्ति कालस्स ।।१४१।।
एको वा द्वौ बहवः संख्यातीतास्ततोऽनन्ताश्च
द्रव्याणां च प्रदेशाः सन्ति हि समया इति कालस्य ।।१४१।।

प्रदेशप्रचयो हि तिर्यक्प्रचयः समयविशिष्टवृत्तिप्रचयस्तदूर्ध्वप्रचयः तत्राकाशस्या- वस्थितानन्तप्रदेशत्वाद्धर्माधर्मयोरवस्थितासंख्येयप्रदेशत्वाज्जीवस्यानवस्थितासंख्येयप्रदेशत्वात्पुद्गलस्य निरूपयतिएक्को व दुगे बहुगा संखातीदा तदो अणंता य एको वा द्वौ बहवः संख्यातीतास्ततोऽनन्ताश्च दव्वाणं च पदेसा संति हि कालद्रव्यं विहाय पञ्चद्रव्याणां संबन्धिन एते प्रदेशा यथासंभवं सन्ति हि स्फु टम् समय त्ति कालस्स कालस्य पुनः पूर्वोक्तसंख्योपेताः समयाः सन्तीति तद्यथाएकाकारपरम- समरसीभावपरिणतपरमानन्दैकलक्षणसुखामृतभरितावस्थानां केवलज्ञानादिव्यक्तिरूपानन्तगुणाधारभूतानां लोकाकाशप्रमितशुद्धासंख्येयप्रदेशानां मुक्तात्मपदार्थे योऽसौ प्रचयः समूहः समुदायो राशिः स किं किं भण्यते तिर्यक्प्रचय इति तिर्यक्सामान्यमिति विस्तारसामान्यमिति अक्रमानेकान्त इति च

have, 1tiryakprachay tathā 2ūrdhvaprachay jaṇāve chheḥ

varte pradesho dravyane, je ek athavā be ane
bahu vā asaṅkhya, anant chhe; vaḷī hoy samayo kāḷane.141.

anvayārthaḥ[द्रव्याणां च] dravyone [एकः] ek, [द्वौ] be, [बहवः] ghaṇā, [संख्यातीताः] asaṅkhya [वा] athavā [ततः अनन्ताः च] anant [प्रदेशाः] pradesho [सन्ति हि] chhe. [कालस्य] kāḷane [समयाः इति] ‘samayo’ chhe.

ṭīkāḥpradeshono prachay (samūh) te tiryakprachay ane samayavishiṣhṭa 3vr̥uttiono prachay te ūrdhvaprachay.

tyān ākāsh avasthit (nishchaḷ, sthir) anant pradeshovāḷun hovāthī, dharma tathā adharma avasthit asaṅkhya pradeshovāḷān hovāthī, jīv anavasthit (asthir) asaṅkhya

1. tiryak = tīrachho; āḍo; kṣhetra -apekṣhit.
2. ūrdhva = ūñcho; kāḷ -apekṣhit.
3. vr̥utti = vartavun te; pariṇati; paryāy; utpād -vyay -dhrauvya; astitva.