Pravachansar-Gujarati (simplified iso15919 transliteration). Gatha: 144.

< Previous Page   Next Page >


Page 284 of 513
PDF/HTML Page 315 of 544

 

समयपदार्थस्य सिद्धयति सद्भावः यदि विशेषसामान्यास्तित्वे सिद्धयतस्तदा त अस्तित्व- मन्तरेण न सिद्धयतः कथंचिदपि ।।१४३।।

अथ कालपदार्थस्यास्तित्वान्यथानुपपत्त्या प्रदेशमात्रत्वं साधयति

जस्स ण संति पदेसा पदेसमेत्तं व तच्चदो णादुं सुण्णं जाण तमत्थं अत्थंतरभूदमत्थीदो ।।१४४।।

यस्य न सन्ति प्रदेशाः प्रदेशमात्रं वा तत्त्वतो ज्ञातुम्
शून्यं जानीहि तमर्थमर्थान्तरभूतमस्तित्वात् ।।१४४।।

संभवस्थितिनाशसंज्ञिता अर्थाः धर्माः स्वभावा इति यावत् कस्य संबन्धिनः समयस्स समयरूपपर्यायस्योत्पादकत्वात् समयः कालाणुस्तस्य सव्वकालं यद्येकस्मिन् वर्तमानसमये सर्वदा तथैव एस हि कालाणुसब्भावो एषः प्रत्यक्षीभूतो हि स्फु टमुत्पादव्ययध्रौव्यात्मककालाणुसद्भाव इति तद्यथायथा पूर्वमेकसमयोत्पादप्रध्वंसाधारेणाङ्गुलिद्रव्यादिदृष्टान्तेन वर्तमानसमये कालद्रव्यस्यो- त्पादव्ययध्रौव्यत्वं स्थापितं तथा सर्वसमयेषु ज्ञातव्यमिति अत्र यद्यप्यतीतानन्तकाले दुर्लभायाः सर्वप्रकारोपादेयभूतायाः सिद्धगतेः काललब्धिरूपेण बहिरङ्गसहकारी भवति कालस्तथापि निश्चयनयेन निजशुद्धात्मतत्त्वसम्यक्श्रद्धानज्ञानानुष्ठानसमस्तपरद्रव्येच्छानिरोधलक्षणतपश्चरणरूपा या तु निश्चयचतु- र्विधाराधना सैव तत्रोपादानकारणं, न च कालस्तेन कारणेन स हेय इति भावार्थः ।।१४३।।


nahi. ā ja kāḷapadārthanā sadbhāvanī (astitvanī) siddhi chhe; (kāraṇ ke) jo visheṣh astitva ane sāmānya astitva siddha thāy chhe to teo astitva vinā koī paṇ rīte siddha thatā nathī. 143.

have kāḷapadārthanā astitvanī anyathā anupapatti hovāthī (arthāt kāḷapadārthanun astitva bījī koī rīte nahi banī shakatun hovāthī) tenun pradeshamātrapaṇun siddha kare chheḥ

je arthane na bahu pradesh, na ek vā paramārthathī,
te artha jāṇo shūnya kevaḷanya je astitvathī.144.

anvayārthaḥ[यस्य] je padārthane [प्रदेशाः] pradesho [प्रदेशमात्रं वा] athavā ek pradesh paṇ [तत्त्वतः ज्ञातुम् न सन्ति] paramārthe jaṇāto nathī, [तम् अर्थम्] te padārthane [शून्यं जानीहि] shūnya jāṇ[अस्तित्वात् अर्थान्तरभूतम्] ke je astitvathī arthāntarabhūt (anya) chhe.

284pravachanasār[ bhagavānashrīkundakund-