Pravachansar-Gujarati (simplified iso15919 transliteration). Gatha: 160.

< Previous Page   Next Page >


Page 308 of 513
PDF/HTML Page 339 of 544

 

योगेन निर्मुक्तो भूत्वा केवलस्वद्रव्यानुवृत्तिपरिग्रहात् प्रसिद्धशुद्धोपयोग उपयोगात्मनात्मन्येव नित्यं निश्चलमुपयुक्तस्तिष्ठामि एष मे परद्रव्यसंयोगकारणविनाशाभ्यासः ।।१५९।। अथ शरीरादावपि परद्रव्ये माध्यस्थं प्रकटयति णाहं देहो ण मणो ण चेव वाणी ण कारणं तेसिं

कत्ता ण ण कारयिदा अणुमंता णेव कत्तीणं ।।१६०।।
नाहं देहो न मनो न चैव वाणी न कारणं तेषाम्
कर्ता न न कारयिता अनुमन्ता नैव कर्तॄणाम् ।।१६०।।

केवलज्ञानान्तर्भूतानन्तगुणात्मकं निजात्मानं शुद्धध्यानप्रतिपक्षभूतसमस्तमनोरथरूपचिन्ताजालत्यागेन ध्यायामीति शुद्धोपयोगलक्षणं ज्ञातव्यम् ।।१५९।। एवं शुभाशुभशुद्धोपयोगविवरणरूपेण तृतीयस्थले गाथात्रयं गतम् अथ देहमनोवचनविषयेऽत्यन्तमाध्यस्थ्यमुद्योतयतिणाहं देहो ण मणो ण चेव वाणी नाहं देहो न मनो न चैव वाणी मनोवचनकायव्यापाररहितात्परमात्मद्रव्याद्भिन्नं यन्मनोवचनकायत्रयं निश्चयनयेन तन्नाहं भवामि ततः कारणात्तत्पक्षपातं मुक्त्वात्यन्तमध्यस्थोऽस्मि ण कारणं तेसिं कारणं तेषाम् निर्विकारपरमाह्लादैकलक्षणसुखामृतपरिणतेर्यदुपादानकारणभूतमात्मद्रव्यं तद्विलक्षणो मनोवचनकायानामुपादानकारणभूतः पुद्गलपिण्डो न भवामि ततः कारणात्तत्पक्षपातं मुक्त्वात्यन्त- मध्यस्थोऽस्मि कत्ता ण हि कारयिदा अणुमंता णेव कत्तीणं कर्ता न हि कारयिता अनुमन्ता नैव कर्तॄणाम्


pariṇatine ādhīn nahi thavāthī shubh athavā ashubh evo je ashuddha upayog tenāthī mukta thaīne, kevaḷ svadravya anusār pariṇatine grahavāthī jene shuddhopayog siddha thayo chhe evo thayo thako, upayogātmā vaḍe (upayogarūp nij svarūp vaḍe) ātmāmān ja sadā nishchaḷapaṇe upayukta rahun chhun. ā māro paradravyanā sanyoganā kāraṇanā vināshano abhyās chhe. 159.

have sharīrādi paradravya pratye paṇ madhyasthapaṇun pragaṭ kare chheḥ
hun deh nahi, vāṇī na, man nahi, temanun kāraṇ nahīn,
kartā na, kārayitā na, anumantā hun kartāno nahīn. 160.

anvayārthaḥ[अहं देहः न] hun deh nathī, [मनः न] man nathī, [च एव] tem ja [वाणी न] vāṇī nathī; [तेषां कारणं न] temanun kāraṇ nathī, [कर्ता न] kartā nathī, [कारयिता न] kārayitā (karāvanār) nathī, [कर्तॄणाम् अनुमन्ता न एव] kartāno anumodak nathī.

308pravachanasār[ bhagavānashrīkundakund-