ज्ञानप्रमाणमात्मा न भवति यस्येह तस्य स आत्मा । हीनो वा अधिको वा ज्ञानाद्भवति ध्रुवमेव ।।२४।। हीनो यदि स आत्मा तत् ज्ञानमचेतनं न जानाति । अधिको वा ज्ञानात् ज्ञानेन विना कथं जानाति ।।२५।। युगलम् ।
यदि खल्वयमात्मा हीनो ज्ञानादित्यभ्युपगम्यते तदात्मनोऽतिरिच्यमानं ज्ञानं स्वाश्रय- भूतचेतनद्रव्यसमवायाभावादचेतनं भवद्रूपादिगुणकल्पतामापन्नं न जानाति । यदि पुनर्ज्ञाना- दधिक इति पक्षः कक्षीक्रियते तदावश्यं ज्ञानादतिरिक्तत्वात् पृथग्भूतो भवन् घटपटादि- स्थानीयतामापन्नो ज्ञानमन्तरेण न जानाति । ततो ज्ञानप्रमाण एवायमात्माभ्युप- गन्तव्यः ।। २४ । २५ ।। यस्य वादिनो मतेऽत्र जगति तस्स सो आदा तस्य मते स आत्मा हीणो वा अहिओ वा णाणादो हवदि धुवमेव हीनो वा अधिको वा ज्ञानात्सकाशाद् भवति निश्चितमेवेति ।।२४।। हीणो जदि सो आदा तं णाणमचेदणं ण जाणादि हीनो यदि स आत्मा तदाग्नेरभावे सति उष्णगुणो यथा शीतलो भवति तथा स्वाश्रयभूतचेतनात्मकद्रव्यसमवायाभावात्तस्यात्मनो ज्ञानमचेतनं भवत्सत् किमपि न जानाति । अहिओ
anvayārthaḥ — [इह] ā jagatamān [यस्य] jenā matamān [आत्मा] ātmā [ज्ञानप्रमाणं] gnānapramāṇ [न भवति] nathī, [तस्य] tenā matamān [सः आत्मा] te ātmā [ध्रुवम् एव] avashya [ज्ञानात् हीनः वा] gnānathī hīn [अधिकः वा भवति] athavā adhik hovo joie.
[यदि] jo [सः आत्मा] te ātmā [हीनः] gnānathī hīn hoy [तद्] to [ज्ञानं] gnān [अचेतनं] achetan thavāthī [न जानाति] jāṇe nahi, [ज्ञानात् अधिकः वा] ane jo (ātmā) gnānathī adhik hoy to [ज्ञानेन विना] (te ātmā) gnān vinā [कथं जानाति] kem jāṇe?
ṭīkāḥ — jo ā ātmā gnānathī hīn chhe em svīkāravāmān āve to ātmāthī āgaḷ vadhī jatun gnān ( – ātmānā kṣhetrathī āgaḷ vadhīne tenī bahār vyāpatun gnān) potānā āshrayabhūt chetanadravyano samavāy (sambandh) nahi rahevāne līdhe achetan thayun thakun rūpādi guṇ jevun thavāthī na jāṇe; ane jo ā ātmā gnānathī adhik chhe evo pakṣha svīkāravāmān āve to avashya (ātmā) gnānathī āgaḷ vadhī gayo hovāne līdhe ( – gnānanā kṣhetrathī bahār vyāpato hovāne līdhe) gnānathī pr̥uthak thayo thako ghaṭapaṭādi jevo thavāthī gnān sivāy na jāṇe. māṭe ā ātmā gnānapramāṇ ja mānavāyogya chhe.
42pravachanasār[ bhagavānashrīkundakund-