यतः परिच्छेदरूपेण स्वयं विपरिणम्य स्वतंत्र एव परिच्छिनत्ति ततो जीव एव ज्ञानमन्यद्रव्याणां तथा परिणन्तुं परिच्छेत्तुं चाशक्तेः । ज्ञेयं तु वृत्तवर्तमानवर्तिष्यमाणविचित्र- पर्यायपरम्पराप्रकारेण त्रिधाकालकोटिस्पर्शित्वादनाद्यनन्तं द्रव्यं, तत्तु ज्ञेयतामापद्यमानं द्वेधात्मपरविकल्पात् । इष्यते हि स्वपरपरिच्छेदकत्वादवबोधस्य बोध्यस्यैवंविधं द्वैविध्यम् ।
ननु स्वात्मनि क्रियाविरोधात् कथं नामात्मपरिच्छेदकत्वम् । का हि नाम क्रिया कीदृशश्च विरोधः । क्रिया ह्यत्र विरोधिनी समुत्पत्तिरूपा वा ज्ञप्तिरूपा वा । उत्पत्तिरूपा हि तावन्नैकं स्वस्मात्प्रजायत इत्यागमाद्विरुद्धैव । ज्ञप्तिरूपायास्तु प्रकाशनक्रिययेव प्रत्यवस्थितत्वान्न भवन्तु, न च तथा । णाणं परिणमदि सयं यत एव भिन्नज्ञानेन ज्ञानी न भवति तत एव घटोत्पत्तौ मृत्पिण्ड इव स्वयमेवोपादानरूपेणात्मा ज्ञानं परिणमति । अट्ठा णाणट्ठिया सव्वे व्यवहारेण ज्ञेयपदार्था आदर्शे बिम्बमिव परिच्छित्त्याकारेण ज्ञाने तिष्ठन्तीत्यभिप्रायः ।।३५।। अथात्मा ज्ञानं भवति शेषं तु ज्ञेयमित्यावेदयति ---तम्हा णाणं जीवो यस्मादात्मैवोपादानरूपेण ज्ञानं परिणमति तथैव पदार्थान् परिच्छिनत्ति, इति भणितं पूर्वसूत्रे, तस्मादात्मैव ज्ञानं । णेयं दव्वं तस्य ज्ञानरूपस्यात्मनो ज्ञेयं भवति । किम् । द्रव्यम् । तिहा समक्खादं तच्च द्रव्यं कालत्रयपर्यायपरिणतिरूपेण द्रव्यगुणपर्यायरूपेण वा
anvayārthaḥ — [तस्मात्] tethī [जीवः ज्ञानं] jīv gnān chhe [ज्ञेयं] ane gney [त्रिधा समाख्यातं] tridhā varṇavavāmān āvelun (trikāḷasparshī) [द्रव्यं] dravya chhe. [पुनः द्रव्यं इति] (e gneyabhūt) dravya eṭale [आत्मा] ātmā (svātmā) [परः च] ane par [परिणामसंबद्धः] ke jeo pariṇāmavāḷān chhe.
ṭīkāḥ — (pūrvokta rīte) gnānarūpe svayam pariṇamīne svatantrapaṇe ja jāṇato hovāthī jīv ja gnān chhe, kāraṇ ke anya dravyo e rīte (gnānarūpe) pariṇamavāne tathā jāṇavāne asamartha chhe. ane gney, vartī chūkelā, vartatā ane vartashe evā vichitra paryāyonī paramparānā prakār vaḍe trividh kāḷakoṭine sparshatun hovāthī anādi -anant evun dravya chhe. (ātmā ja gnān chhe ane gney samasta dravyo chhe.) te gneyabhūt dravya ātmā ne par ( – sva ne par) evā be bhedane līdhe be prakāranun chhe. gnān svaparagnāyak hovāthī gneyanun evun dvividhapaṇun mānavāmān āve chhe.
(prashna – ) potāmān kriyā thaī shakavāno virodh hovāthī ātmāne svagnāyakapaṇun kaī rīte ghaṭe chhe? (uttar – ) kaī kriyā ane kayā prakārano virodh? kriyā, ke je ahīn (prashnamān) virodhī kahevāmān āvī chhe te, kān to utpattirūp hoy, kān to gnaptirūp hoy. pratham,