Pravachansar-Gujarati (simplified iso15919 transliteration). Gatha: 39.

< Previous Page   Next Page >


Page 66 of 513
PDF/HTML Page 97 of 544

 

ये खलु नाद्यापि संभूतिमनुभवन्ति, ये चात्मलाभमनुभूय विलयमुपगतास्ते किला- सद्भूता अपि परिच्छेदं प्रति नियतत्वात् ज्ञानप्रत्यक्षतामनुभवन्तः शिलास्तम्भोत्कीर्णभूतभावि- देववदप्रकम्पार्पितस्वरूपाः सद्भूता एव भवन्ति ।।३८।।

अथैतदेवासद्भूतानां ज्ञानप्रत्यक्षत्वं द्रढयति

जदि पच्चक्खमजादं पज्जायं पलयिदं च णाणस्स

ण हवदि वा तं णाणं दिव्वं ति हि के परूवेंति ।।३९।। जानाति, न च तन्मयत्वेन, निश्चयेन तु केवलज्ञानादिगुणाधारभूतं स्वकीयसिद्धपर्यायमेव स्वसंवित्त्या- कारेण तन्मयो भूत्वा परिच्छिनत्ति जानाति, तथासन्नभव्यजीवेनापि निजशुद्धात्मसम्यक्श्रद्धान- ज्ञानानुष्ठानरूपनिश्चयरत्नत्रयपर्याय एव सर्वतात्पर्येण ज्ञातव्य इति तात्पर्यम् ।।३७।। अथातीताना- गतपर्यायाणामसद्भूतसंज्ञा भवतीति प्रतिपादयति ---जे णेव हि संजाया जे खलु णट्ठा भवीय पज्जाया ये नैव संजाता नाद्यापि भवन्ति, भाविन इत्यर्थः हि स्फु टं ये च खलु नष्टा विनष्टाः पर्यायाः किं कृत्वा भूत्वा ते होंति असब्भूदा पज्जाया ते पूर्वोक्ता भूता भाविनश्च पर्याया अविद्यमानत्वादसद्भूता भण्यन्ते णाणपच्चक्खा ते चाविद्यमानत्वादसद्भूता अपि वर्तमानज्ञानविषयत्वाद्वयवहारेण भूतार्था भण्यन्ते, तथैव ज्ञानप्रत्यक्षाश्चेति यथायं भगवान्निश्चयेन परमानन्दैकलक्षणसुखस्वभावं मोक्षपर्यायमेव तन्मयत्वेन परिच्छिनत्ति, परद्रव्यपर्यायं तु व्यवहारेणेति; तथा भावितात्मना पुरुषेण रागादिविकल्पोपाधि- रहितस्वसंवेदनपर्याय एव तात्पर्येण ज्ञातव्यः, बहिर्द्रव्यपर्यायाश्च गौणवृत्त्येति भावार्थः ।।३८।।

ṭīkāḥje (paryāyo) adyāpi utpanna thayā nathī tathā je utpanna thaīne vilay pāmī gayā chhe, te (paryāyo), kharekhar avidyamān hovā chhatān, gnān prati niyat hovāthī (gnānamān nishchitsthirchoṇṭelā hovāthī, gnānamān sīdhā jaṇātā hovāthī) (tīrthaṅkaradevonī) māphak potānun svarūp akampapaṇe (gnānane)e arpatā evā (te paryāyo), vidyamān ja chhe. 38.

have ā ja avidyamān paryāyonun gnānapratyakṣhapaṇun draḍh kare chheḥ

gnāne ajātvinaṣhṭa paryāyo taṇī pratyakṣhatā
nav hoy jo, to gnānane e ‘divya’ koṇ kahe bhalā? 39.
[akṣha = (1) gnān; (2) ātmā.]

66pravachanasār[ bhagavānashrīkundakund-

*gnānapratyakṣha vartatā thakā, paththaranā stambhamān kotarāyelā bhūt ane bhāvī devonī

*pratyakṣha = akṣha pratiakṣhanī sāmeakṣhanī nikaṭamānakṣhanā sambandhamān hoy evun.