Pravachansar (Hindi). Gatha: 59.

< Previous Page   Next Page >


Page 101 of 513
PDF/HTML Page 134 of 546

 

background image
શ્રી દિગંબર જૈન સ્વાધ્યાયમંદિર ટ્રસ્ટ, સોનગઢ - ૩૬૪૨૫૦
निमित्ततामुपगतात् स्वविषयमुपगतस्यार्थस्य परिच्छेदनं तत् परतः प्रादुर्भवत्परोक्षमित्या-
लक्ष्यते यत्पुनरन्तःकरणमिन्द्रियं परोपदेशमुपलब्धिं संस्कारमालोकादिकं वा समस्तमपि
परद्रव्यमनपेक्ष्यात्मस्वभावमेवैकं कारणत्वेनोपादाय सर्वद्रव्यपर्यायजातमेकपद एवाभिव्याप्य
प्रवर्तमानं परिच्छेदनं तत
् केवलादेवात्मनः संभूतत्वात् प्रत्यक्षमित्यालक्ष्यते इह हि
सहजसौख्यसाधनीभूतमिदमेव महाप्रत्यक्षमभिप्रेतमिति ।।५८।।
अथैतदेव प्रत्यक्षं पारमार्थिकसौख्यत्वेनोपक्षिपति
जादं सयं समंतं णाणमणंतत्थवित्थडं विमलं
रहियं तु ओग्गहादिहिं सुहं ति एगंतियं भणिदं ।।५९।।
केवलेण णादं हवदि हि यदि केवलेनासहायेन ज्ञातं भवति हि स्फु टम् केन कर्तृभूतेन जीवेण जीवेन
तर्हि पच्चक्खं प्रत्यक्षं भवतीति अतो विस्तरःइन्द्रियमनःपरोपदेशालोकादिबहिरङ्गनिमित्तभूतात्तथैव च
ज्ञानावरणीयक्षयोपशमजनितार्थग्रहणशक्तिरूपाया उपलब्धेरर्थावधारणरूपसंस्काराच्चान्तरङ्गकारणभूतात्-
सकाशादुत्पद्यते यद्विज्ञानं तत्पराधीनत्वात्परोक्षमित्युच्यते
यदि पुनः पूर्वोक्तसमस्तपरद्रव्यमनपेक्ष्य
केवलाच्छुद्धबुद्धैकस्वभावात्परमात्मनः सकाशात्समुत्पद्यते ततोऽक्षनामानमात्मानं प्रतीत्योत्पद्यमानत्वा-
त्प्रत्यक्षं भवतीति सूत्राभिप्रायः
।।५८।। एवं हेयभूतेन्द्रियज्ञानकथनमुख्यतया गाथाचतुष्टयेन तृतीयस्थलं
गतम् अथाभेदनयेन पञ्चविशेषणविशिष्टं केवलज्ञानमेव सुखमिति प्रतिपादयतिजादं जातं
कहानजैनशास्त्रमाला ]
ज्ञानतत्त्व -प्रज्ञापन
१०१
जो स्वविषयभूत पदार्थका ज्ञान, वह परके द्वारा प्रादुर्भावको प्राप्त होनेसे ‘परोक्ष’-के रूपमें
जाना जाता है, और अंतःकरण, इन्द्रिय, परोपदेश, उपलब्धि संस्कार या प्रकाशादिकसब
परद्रव्यकी अपेक्षा रखे बिना एकमात्र आत्मस्वभावको ही कारणरूपसे ग्रहण करके सर्व
द्रव्य -पर्यायोंके समूहमें एक समय ही व्याप्त होकर प्रवर्तमान ज्ञान वह केवल आत्माके द्वारा
ही उत्पन्न होनेसे ‘प्रत्यक्ष’ के रूपमें जाना जाता है
यहाँ (इस गाथामें ) सहज सुखका साधनभूत ऐसा यही महाप्रत्यक्ष ज्ञान इच्छनीय माना
गया हैउपादेय माना गया है (ऐसा आशय समझना) ।।५८।।
स्वयमेव जात, समंत, अर्थ अनंतमां विस्तृत ने
अवग्रह -ईहादि रहित, निर्मल ज्ञान सुख एकांत छे
. ५९.
१ प्रादुर्भावको प्राप्त = प्रगट उत्पन्न