Pravachansar (Hindi). Gatha: 60.

< Previous Page   Next Page >


Page 104 of 513
PDF/HTML Page 137 of 546

 

background image
શ્રી દિગંબર જૈન સ્વાધ્યાયમંદિર ટ્રસ્ટ, સોનગઢ - ૩૬૪૨૫૦
अथ केवलस्यापि परिणामद्वारेण खेदस्य संभवादैकान्तिकसुखत्वं नास्तीति
प्रत्याचष्टे
जं केवलं ति णाणं तं सोक्खं परिणमं च सो चेव
खेदो तस्स ण भणिदो जम्हा घादी खयं जादा ।।६०।।
यत्केवलमिति ज्ञानं तत्सौख्यं परिणामश्च स चैव
खेदस्तस्य न भणितो यस्मात् घातीनि क्षयं जातानि ।।६०।।
अत्र को हि नाम खेदः, कश्च परिणामः कश्च केवलसुखयोर्व्यतिरेकः, यतः
केवलस्यैकान्तिक सुखत्वं न स्यात खेदस्यायतनानि घातिकर्माणि, न नाम केवलं परिणाम-
सत्, सर्वशुद्धात्मप्रदेशाधारत्वेनोत्पन्नत्वात्समस्तं सर्वज्ञानाविभागपरिच्छेदपरिपूर्णं सत्, समस्तावरण-
क्षयेनोत्पन्नत्वात्समस्तज्ञेयपदार्थग्राहकत्वेन विस्तीर्णं सत्, संशयविमोहविभ्रमरहितत्वेन सूक्ष्मादिपदार्थ-
परिच्छित्तिविषयेऽत्यन्तविशदत्वाद्विमलं सत्, क्रमकरणव्यवधानजनितखेदाभावादवग्रहादिरहितं च सत्,

यदेवं पञ्चविशेषणविशिष्टं क्षायिकज्ञानं तदनाकुलत्वलक्षणपरमानन्दैकरूपपारमार्थिकसुखात्संज्ञालक्षण-

प्रयोजनादिभेदेऽपि निश्चयेनाभिन्नत्वात्पारमार्थिकसुखं भण्यते
इत्यभिप्रायः ।।५९।। अथानन्तपदार्थ-
परिच्छेदनात्केवलज्ञानेऽपि खेदोऽस्तीति पूर्वपक्षे सति परिहारमाहजं केवलं ति णाणं तं सोक्खं
१. खेद = थकावट; संताप; दुःख
जे ज्ञान ‘केवल’ ते ज सुख, परिणाम पण वळी ते ज छे;
भाख्यो न तेमां खेद जेथी घातिकर्म विनष्ट छे
. ६०.
१०प्रवचनसार[ भगवानश्रीकुंदकुंद-
भावार्थ :क्षायिकज्ञान -केवलज्ञान एकान्त सुखस्वरूप हैं ।।५९।।
अब, ऐसे अभिप्रायका खंडन करते हैं कि ‘केवलज्ञानको भी परिणामके द्वारा खेदका
सम्भव होनेसे केवलज्ञान ऐकान्तिक सुख नहीं है :
अन्वयार्थ :[यत् ] जो [केवलं इति ज्ञानं ] ‘केवल’ नामका ज्ञान है [तत्
सौख्यं ] वह सुख है [परिणामः च ] परिणाम भी [सः च एव ] वही है [तस्य खेदः न
भणितः ]
उसे खेद नहीं कहा है (अर्थात् केवलज्ञानमें सर्वज्ञदेवने खेद नहीं कहा) [यस्मात् ]
क्योंकि [घातीनि ] घातिकर्म [क्षयं जातानि ] क्षयको प्राप्त हुए हैं
।।६०।।
टीका :यहाँ (केवलज्ञानके सम्बन्धमें), खेद क्या, (२) परिणाम क्या तथा
(३) केवलज्ञान और सुखका व्यतिरेक (-भेद) क्या, कि जिससे केवलज्ञानको ऐकान्तिक
सुखत्व न हो ?