Pravachansar (Hindi). Gatha: 67.

< Previous Page   Next Page >


Page 115 of 513
PDF/HTML Page 148 of 546

 

कहानजैनशास्त्रमाला ]
ज्ञानतत्त्व -प्रज्ञापन
११५
एकान्तेन हि देहः सुखं न देहिनः करोति स्वर्गे वा
विषयवशेन तु सौख्यं दुःखं वा भवति स्वयमात्मा ।।६६।।

अयमत्र सिद्धान्तो यद्दिव्यवैक्रियिकत्वेऽपि शरीरं न खलु सुखाय कल्प्येतेतीष्टानाम- निष्टानां वा विषयाणां वशेन सुखं वा दुःखं वा स्वयमेवात्मा स्यात् ।।६६।।

अथात्मनः स्वयमेव सुखपरिणामशक्तियोगित्वाद्विषयाणामकिंचित्करत्वं द्योतयति
तिमिरहरा जइ दिट्ठी जणस्स दीवेण णत्थि कायव्वं
तह सोक्खं सयमादा विसया किं तत्थ कुव्वंति ।।६७।।

पुनरचेतनत्वात्सुखं न भवतीति अयमत्रार्थःकर्मावृतसंसारिजीवानां यदिन्द्रियसुखं तत्रापि जीव उपादानकारणं, न च देहः देहकर्मरहितमुक्तात्मनां पुनर्यदनन्तातीन्द्रियसुखं तत्र विशेषेणात्मैव कारणमिति ।।६५।। अथ मनुष्यशरीरं मा भवतु, देवशरीरं दिव्यं तत्किल सुखकारणं भविष्यतीत्याशङ्कां निराकरोतिएगंतेण हि देहो सुहं ण देहिस्स कुणदि एकान्तेन हि स्फु टं देहः कर्ता सुखं न करोति कस्य देहिनः संसारिजीवस्य क्व सग्गे वा आस्तां तावन्मनुष्याणां मनुष्यदेहः सुखं न करोति, स्वर्गे

अन्वयार्थ :[एकान्तेन हि ] एकांतसे अर्थात् नियमसे [स्वर्गे वा ] स्वर्गमें भी [देहः ] शरीर [देहिनः ] शरीरी (-आत्माको) [सुखं न करोति ] सुख नहीं देता [विषयवशेन तु ] परन्तु विषयोंके वशसे [सौख्यं दुःखं वा ] सुख अथवा दुःखरूप [स्वयं आत्मा भवति ] स्वयं आत्मा होता है ।।६६।।

टीका :यहाँ यह सिद्धांत है किभले ही दिव्य वैक्रियिक ता प्राप्त हो तथापि ‘शरीर सुख नहीं दे सकता’; इसलिये, आत्मा स्वयं ही इष्ट अथवा अनिष्ट विषयोंके वशसे सुख अथवा दुःखरूप स्वयं ही होता है

भावार्थ :शरीर सुख -दुःख नहीं देता देवोंका उत्तम वैक्रियिक शरीर सुखका कारण नहीं है और नारकियोंका शरीर दुःखका कारण नहीं है आत्मा स्वयं ही इष्ट -अनिष्ट विषयोंके वश होकर सुख -दुःखकी कल्पनारूपमें परिणमित होता है ।।६६।।

अब, आत्मा स्वयं ही सुखपरिणामकी शक्तिवाला होनेसे विषयोंकी अकिंचित्करता बतलाते हैं :

जो दृष्टि प्राणीनी तिमिरहर, तो कार्य छे नहि दीपथी;
ज्यां जीव स्वयं सुख परिणमे, विषयो करे छे शुं तहीं ?
.६७.