अयमत्र सिद्धान्तो यद्दिव्यवैक्रियिकत्वेऽपि शरीरं न खलु सुखाय कल्प्येतेतीष्टानाम- निष्टानां वा विषयाणां वशेन सुखं वा दुःखं वा स्वयमेवात्मा स्यात् ।।६६।।
पुनरचेतनत्वात्सुखं न भवतीति । अयमत्रार्थः – कर्मावृतसंसारिजीवानां यदिन्द्रियसुखं तत्रापि जीव उपादानकारणं, न च देहः । देहकर्मरहितमुक्तात्मनां पुनर्यदनन्तातीन्द्रियसुखं तत्र विशेषेणात्मैव कारणमिति ।।६५।। अथ मनुष्यशरीरं मा भवतु, देवशरीरं दिव्यं तत्किल सुखकारणं भविष्यतीत्याशङ्कां निराकरोति — एगंतेण हि देहो सुहं ण देहिस्स कुणदि एकान्तेन हि स्फु टं देहः कर्ता सुखं न करोति । कस्य । देहिनः संसारिजीवस्य । क्व । सग्गे वा आस्तां तावन्मनुष्याणां मनुष्यदेहः सुखं न करोति, स्वर्गे
अन्वयार्थ : — [एकान्तेन हि ] एकांतसे अर्थात् नियमसे [स्वर्गे वा ] स्वर्गमें भी [देहः ] शरीर [देहिनः ] शरीरी (-आत्माको) [सुखं न करोति ] सुख नहीं देता [विषयवशेन तु ] परन्तु विषयोंके वशसे [सौख्यं दुःखं वा ] सुख अथवा दुःखरूप [स्वयं आत्मा भवति ] स्वयं आत्मा होता है ।।६६।।
टीका : — यहाँ यह सिद्धांत है कि — भले ही दिव्य वैक्रियिक ता प्राप्त हो तथापि ‘शरीर सुख नहीं दे सकता’; इसलिये, आत्मा स्वयं ही इष्ट अथवा अनिष्ट विषयोंके वशसे सुख अथवा दुःखरूप स्वयं ही होता है ।
भावार्थ : — शरीर सुख -दुःख नहीं देता । देवोंका उत्तम वैक्रियिक शरीर सुखका कारण नहीं है और नारकियोंका शरीर दुःखका कारण नहीं है । आत्मा स्वयं ही इष्ट -अनिष्ट विषयोंके वश होकर सुख -दुःखकी कल्पनारूपमें परिणमित होता है ।।६६।।
अब, आत्मा स्वयं ही सुखपरिणामकी शक्तिवाला होनेसे विषयोंकी अकिंचित्करता बतलाते हैं : —
ज्यां जीव स्वयं सुख परिणमे, विषयो करे छे शुं तहीं ? .६७.