Pravachansar (Hindi).

< Previous Page   Next Page >


Page 116 of 513
PDF/HTML Page 149 of 546

 

११प्रवचनसार[ भगवानश्रीकुंदकुंद-
तिमिरहरा यदि दृष्टिर्जनस्य दीपेन नास्ति कर्तव्यम्
तथा सौख्यं स्वयमात्मा विषयाः किं तत्र कुर्वन्ति ।।६७।।

यथा हि केषांचिन्नक्तंचराणां चक्षुषः स्वयमेव तिमिरविकरणशक्तियोगित्वान्न तदपाकरणप्रवणेन प्रदीपप्रकाशादिना कार्यं, एवमस्यात्मनः संसारे मुक्तौ वा स्वयमेव सुखतया परिणममानस्य सुखसाधनधिया अबुधैर्मुधाध्यास्यमाना अपि विषयाः किं हि नाम कुर्युः ।।६७।। वा योऽसौ दिव्यो देवदेहः सोऽप्युपचारं विहाय सुखं न करोति विसयवसेण दु सोक्खं दुक्खं वा हवदि सयमादा किंतु निश्चयेन निर्विषयामूर्तस्वाभाविकसदानन्दैकसुखस्वभावोऽपि व्यवहारेणानादि- कर्मबन्धवशाद्विषयाधीनत्वेन परिणम्य सांसारिकसुखं दुःखं वा स्वयमात्मैव भवति, न च देह इत्यभिप्रायः ।।६६।। एवं मुक्तात्मनां देहाभावेऽपि सुखमस्तीति परिज्ञानार्थं संसारिणामपि देहः सुखकारणं न भवतीतिकथनरूपेण गाथाद्वयं गतम् अथात्मनः स्वयमेव सुखस्वभावत्वान्निश्चयेन यथा देहः सुखकारणं न भवति तथा विषया अपीति प्रतिपादयतिजइ यदि दिट्ठी नक्तंचरजनस्य दृष्टिः तिमिरहरा अन्धकारहरा भवति जणस्स जनस्य दीवेण णत्थि कायव्वं दीपेन नास्ति कर्तव्यं तस्य प्रदीपादीनां यथा प्रयोजनं नास्ति तह सोक्खं सयमादा विसया किं तत्थ कुव्वंति तथा

अन्वयार्थ :[यदि ] यदि [जनस्य दृष्टिः ] प्राणीकी दृष्टि [तिमिरहरा ] तिमिरनाशक हो तो [दीपेन नास्ति कर्तव्यं ] दीपकसे कोई प्रयोजन नहीं है, अर्थात् दीपक कुछ नहीं कर सकता, [तथा ] उसीप्रकार जहाँ [आत्मा ] आत्मा [स्वयं ] स्वयं [सौख्यं ] सुखरूप परिणमन करता है [तत्र ] वहाँ [विषयाः ] विषय [किं कुर्वन्ति ] क्या कर सकते हैं ? ।।६७।।

टीका :जैसे किन्हीं निशाचरोंके (उल्लू, सर्प, भूत इत्यादि) नेत्र स्वयमेव अन्धकारको नष्ट करनेकी शक्तिवाले होते हैं इसलिये उन्हें अंधकार नाशक स्वभाववाले दीपक -प्रकाशादिसे कोई प्रयोजन नहीं होता, (उन्हें दीपक -प्रकाश कुछ नहीं करता,) इसीप्रकारयद्यपि अज्ञानी ‘विषय सुखके साधन हैं’ ऐसी बुद्धिके द्वारा व्यर्थ ही विषयोंका अध्यास (-आश्रय) करते हैं तथापिसंसारमें या मुक्तिमें स्वयमेव सुखरूप परिणमित इस आत्माको विषय क्या कर सकते हैं ?

भावार्थ :संसारमें या मोक्षमें आत्मा अपने आप ही सुखरूप परिणमित होता है; उसमें विषय अकिंचित्कर हैं अर्थात् कुछ नहीं कर सकते अज्ञानी विषयोंको सुखका कारण मानकर व्यर्थ ही उनका अवलंबन लेते हैं ।।६७।।