Pravachansar (Hindi). Gatha: 68.

< Previous Page   Next Page >


Page 117 of 513
PDF/HTML Page 150 of 546

 

कहानजैनशास्त्रमाला ]
ज्ञानतत्त्व -प्रज्ञापन
११७
अथात्मनः सुखस्वभावत्वं दृष्टान्तेन दृढयति
सयमेव जहादिच्चो तेजो उण्हो य देवदा णभसि
सिद्धो वि तहा णाणं सुहं च लोगे तहा देवो ।।६८।।
स्वयमेव यथादित्यस्तेजः उष्णश्च देवता नभसि
सिद्धोऽपि तथा ज्ञानं सुखं च लोके तथा देवः ।।६८।।

यथा खलु नभसि कारणान्तरमनपेक्ष्यैव स्वयमेव प्रभाकरः प्रभूतप्रभाभारभास्वर- स्वरूपविकस्वरप्रकाशशालितया तेजः, यथा च कादाचित्कौष्ण्यपरिणतायःपिण्डवन्नित्य- मेवौष्ण्यपरिणामापन्नत्वादुष्णः, यथा च देवगतिनामकर्मोदयानुवृत्तिवशवर्तिस्वभावतया देवः; निर्विषयामूर्तसर्वप्रदेशाह्लादकसहजानन्दैकलक्षणसुखस्वभावो निश्चयेनात्मैव, तत्र मुक्तौ संसारे वा विषयाः किं कुर्वन्ति, न किमपीति भावः ।।६७।। अथात्मनः सुखस्वभावत्वं ज्ञानस्वभावत्वं च पुनरपि दृष्टान्तेन दृढयतिसयमेव जहादिच्चो तेजो उण्हो य देवदा णभसि कारणान्तरं निरपेक्ष्य स्वयमेव यथादित्यः स्वपरप्रकाशरूपं तेजो भवति, तथैव च स्वयमेवोष्णो भवति, तथा चाज्ञानिजनानां देवता भवति क्व स्थितः नभसि आकाशे सिद्धो वि तहा णाणं सुहं च सिद्धोऽपि भगवांस्तथैव कारणान्तरं निरपेक्ष्य स्वभावेनैव स्वपरप्रकाशकं केवलज्ञानं, तथैव परमतृप्तिरूपमनाकुलत्वलक्षणं सुखम् क्व लोगे

अब, आत्माका सुखस्वभावत्व दृष्टान्त देक र दृढ़ करते हैं :

अन्वयार्थ :[यथा ] जैसे [नभसि ] आकाशमें [आदित्यः ] सूर्य [स्वयमेव ] अपने आप ही [तेजः ] तेज, [उष्णः ] उष्ण [च ] और [देवता ] देव है, [तथा ] उसीप्रकार [लोके ] लोकमें [सिद्धः अपि ] सिद्ध भगवान भी (स्वयमेव) [ज्ञानं ] ज्ञान [सुखं च ] सुख [तथा देवः ] और देव हैं ।।६८।।

टीका :जैसे आकाशमें अन्य कारणकी अपेक्षा रखे बिना ही सूर्य (१) स्वयमेव अत्यधिक प्रभासमूहसे चमकते हुए स्वरूपके द्वारा विकसित प्रकाशयुक्त होनेसे तेज है, (२) कभी उष्णतारूप परिणमित लोहेके गोलेकी भाँति सदा उष्णता -परिणामको प्राप्त होनेसे उष्ण है, और (३) देवगतिनामकर्मके धारावाहिक उदयके वशवर्ती स्वभावसे देव है; इसीप्रकार १. जैसे लोहेका गोला कभी उष्णतापरिणामसे परिणमता है वैसे सूर्य सदा ही उष्णतापरिणामसे परिणमा हुआ

ज्यम आभमां स्वयमेव भास्कर उष्ण, देव, प्रकाश छे, स्वयमेव लोके सिद्ध पण त्यम ज्ञान, सुख ने देव छे. ६८.