Pravachansar (Hindi). Gatha: 81.

< Previous Page   Next Page >


Page 139 of 513
PDF/HTML Page 172 of 546

 

background image
अथैवं प्राप्तचिन्तामणेरपि मे प्रमादो दस्युरिति जागर्ति
जीवो ववगदमोहो उवलद्धो तच्चमप्पणो सम्मं
जहदि जदि रागदोसे सो अप्पाणं लहदि सुद्धं ।।८१।।
जीवो व्यपगतमोह उपलब्धवांस्तत्त्वमात्मनः सम्यक्
जहाति यदि रागद्वेषौ स आत्मानं लभते शुद्धम् ।।८१।।
एवमुपवर्णितस्वरूपेणोपायेन मोहमपसार्यापि सम्यगात्मतत्त्वमुपलभ्यापि यदि नाम
रागद्वेषौ निर्मूलयति तदा शुद्धमात्मानमनुभवति यदि पुनः पुनरपि तावनुवर्तते तदा
प्रमादतन्त्रतया लुण्ठितशुद्धात्मतत्त्वोपलम्भचिन्तारत्नोऽन्तस्ताम्यति अतो मया रागद्वेष-
निषेधायात्यन्तं जागरितव्यम् ।।८१।।
किंविशिष्टः ववगदमोहो शुद्धात्मतत्त्वरुचिप्रतिबन्धकविनाशितदर्शनमोहः पुनरपि किंविशिष्टः उवलद्धो
उपलब्धवान् ज्ञातवान् किम् तच्चं परमानन्दैकस्वभावात्मतत्त्वम् कस्य संबन्धि अप्पणो
निजशुद्धात्मनः कथम् सम्मं सम्यक् संशयादिरहितत्वेन जहदि जदि रागदोसे शुद्धात्मानुभूति-
लक्षणवीतरागचारित्रप्रतिबन्धकौ चारित्रमोहसंज्ञौ रागद्वेषौ यदि त्यजति सो अप्पाणं लहदि सुद्धं
अब, इसप्रकार मैंने चिंतामणि -रत्न प्राप्त कर लिया है तथापि प्रमाद चोर विद्यमान है,
ऐसा विचार कर जागृत रहता है :
अन्वयार्थ :[व्यपगतमोहः ] जिसने मोहको दूर किया है और [सम्यक् आत्मनः
तत्त्वं ] आत्माके सम्यक् तत्त्वको (-सच्चे स्वरूपको) [उपलब्धवान् ] प्राप्त किया है ऐसा
[जीवः ] जीव [यदि ] यदि [रागद्वेषौ ] रागद्वेषको [जहाति ] छोड़ता है, [सः ] तो वह [शुद्धं
आत्मानं ]
शुद्ध आत्माको [ लभते ] प्राप्त करता है
।।८१।।
टीका :इसप्रकार जिस उपायका स्वरूप वर्णन किया है, उस उपायके द्वारा मोहको
दूर करके भी सम्यक् आत्मतत्त्वको (यथार्थ स्वरूपको) प्राप्त करके भी यदि जीव रागद्वेषको
निर्मूल करता है, तो शुद्ध आत्माका अनुभव करता है
(किन्तु) यदि पुनः -पुनः उनका
अनुसरण करता है,रागद्वेषरूप परिणमन करता है, तो प्रमादके अधीन होनेसे शुद्धात्मतत्त्वके
अनुभवरूप चिंतामणि -रत्नके चुराये जानेसे अन्तरंगमें खेदको प्राप्त होता है इसलिये मुझे
कहानजैनशास्त्रमाला ]
ज्ञानतत्त्व -प्रज्ञापन
१३९
जीव मोहने करी दूर, आत्मस्वरूप सम्यक् पामीने,
जो रागद्वेष परिहरे तो पामतो शुद्धात्मने. ८१
.