अथैवं मोहक्षपणोपायभूतजिनेश्वरोपदेशलाभेऽपि पुरुषकारोऽर्थक्रियाकारीति पौरुषं व्यापारयति —
इह हि द्राघीयसि सदाजवंजवपथे कथमप्यमुं समुपलभ्यापि जैनेश्वरं निशिततर- वारिधारापथस्थानीयमुपदेशं य एव मोहरागद्वेषाणामुपरि दृढतरं निपातयति स एव निखिल- द्रव्यमेव स्वभावः, अथवा शुद्धात्मद्रव्यस्य कः स्वभाव इति पृष्टे पूर्वोक्तगुणपर्याया एव । एवं शेषद्रव्यगुणपर्यायाणामप्यर्थसंज्ञा बोद्धव्येत्यर्थः ।।८७।। अथ दुर्लभजैनोपदेशं लब्ध्वापि य एव मोहराग- द्वेषान्निहन्ति स एवाशेषदुःखक्षयं प्राप्नोतीत्यावेदयति — जो मोहरागदोसे णिहणदि य एव मोहराग- द्वेषान्निहन्ति । किं कृत्वा । उपलब्भ उपलभ्य प्राप्य । कम् । जोण्हमुवदेसं जैनोपदेशम् । सो सव्वदुक्खमोक्खं पावदि स सर्वदुःखमोक्षं प्राप्नोति । केन । अचिरेण कालेण स्तोक कालेनेति । तद्यथा – एकेन्द्रियविकलेन्द्रिय- पञ्चेन्द्रियादिदुर्लभपरंपरया जैनोपदेशं प्राप्य मोहरागद्वेषविलक्षणं निजशुद्धात्मनिश्चलानुभूतिलक्षणं
अब, इसप्रकार मोहक्षयके उपायभूत जिनेश्वरके उपदेशकी प्राप्ति होने पर भी पुरुषार्थ १अर्थक्रियाकारी है इसलिये पुरुषार्थ करता हैं : —
अन्वयार्थ : — [यः ] जो [जैनं उपदेशं ] जिनेन्द्रके उपदेशको [उपलभ्य ] प्राप्त करके [मोहरागद्वेषान् ] मोह -राग -द्वेषको [निहंति ] हनता है, [सः ] वह [अचिरेण कालेन ] अल्प कालमें [सर्वदुःखमोक्षं प्राप्नोति ] सर्व दुःखोंसे मुक्त हो जाता है ।।८८।।
टीका : — इस अति दीर्ध, सदा उत्पातमय संसारमार्गमें किसी भी प्रकारसे जिनेन्द्रदेवके इस तीक्ष्ण असिधारा समान उपदेशको प्राप्त करके भी जो मोह -राग -द्वेष पर अति दृढता पूर्वक उसका प्रहार करता है वही हाथमें तलवार लिये हुए मनुष्यकी भाँति शीघ्र ही समस्त दुःखोंसे परिमुक्त होता है; अन्य (कोई) व्यापार (प्रयत्न; क्रिया) समस्त दुःखोंसे १. अर्थक्रियाकारी = प्रयोजनभूत क्रियाका (सर्वदुःखपरिमोक्षका) करनेवाला ।
जे पामी जिन -उपदेश हणतो राग -द्वेष -विमोहने, ते जीव पामे अल्प काले सर्वदुःखविमोक्षने. ८८.