Pravachansar (Hindi).

< Previous Page   Next Page >


Page 208 of 513
PDF/HTML Page 241 of 546

 

२०प्रवचनसार[ भगवानश्रीकुंदकुंद-
सद्द्रव्यं संश्च गुणः संश्चैव च पर्याय इति विस्तारः
यः खलु तस्याभावः स तदभावोऽतद्भावः ।।१०७।।

यथा खल्वेकं मुक्ताफलस्रग्दाम हार इति सूत्रमिति मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकं द्रव्यं द्रव्यमिति गुण इति पर्याय इति त्रेधा विस्तार्यते यथा चैकस्य मुक्ताफलस्रग्दाम्नः शुक्लो गुणः शुक्लो हारः शुक्लं सूत्रं शुक्लं मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकस्य द्रव्यस्य सत्तागुणः सद्द्रव्यं सद्गुणः सत्पर्याय इति त्रेधा विस्तार्यते यथा चैकस्मिन् मुक्ताफलस्रग्दाम्नि यः शुक्लो गुणः स न हारो न सूत्रं न मुक्ताफलं यश्च हारः सूत्रं मुक्ताफलं वा स न शुक्लो गुण इतीतरेतरस्य यस्तस्याभावः स तदभाव- लक्षणोऽतद्भावोऽन्यत्वनिबन्धनभूतः, तथैकस्मिन् द्रव्ये यः सत्तागुणस्तन्न द्रव्यं नान्यो गुणो स्थानीयो योऽसौ शुक्लगुणः स प्रदेशाभेदेन किं किं भण्यते शुक्लो हार इति शुक्लं सूत्रमिति शुक्लं मुक्ताफलमिति भण्यते, यश्च हारः सूत्रं मुक्ताफलं वा तैस्त्रिभिः प्रदेशाभेदेन शुक्लो गुणो भण्यत इति तद्भावस्य लक्षणमिदम् तद्भावस्येति कोऽर्थः हारसूत्रमुक्ताफलानां शुक्लगुणेन सह तन्मयत्वं प्रदेशाभिन्नत्वमिति तथा मुक्तात्मपदार्थे योऽसौ शुद्धसत्तागुणः स प्रदेशाभेदेन किं किं भण्यते सत्तालक्षणः परमात्मपदार्थ इति सत्तालक्षणः केवलज्ञानादिगुण इति सत्तालक्षणः सिद्धपर्याय

अन्वयार्थ :[सत् द्रव्यं ] ‘सत् द्रव्य’ [सत् च गुणः ] ‘सत् गुण’ [च ] और [सत् च एव पर्यायः ] ‘सत् पर्याय’[इति ] इस प्रकार [विस्तारः ] (सत्तागुणका) विस्तार है [यः खलु ] (उनमें परस्पर) जो [तस्य अभावः ] ‘उसका अभाव’ अर्थात् ‘उसरूप होनेका अभाव’ है [सः ] वह [तद्भावः ] ‘तद् -अभाव’ [अतद्भावः ] अर्थात् अतद्भाव है ।।१०७।।

टीका :जैसे एक मोतियोंकी माला ‘हार’के रूपमें, ‘सूत्र’ (धागा) के रूपमें और ‘मोती’ के रूपमें(त्रिधा) तीन प्रकारसे विस्तारित की जाती है, उसीप्रकार एक ‘द्रव्य,’ द्रव्यके रूपमें, ‘गुण’के रूपमें और ‘पर्याय’के रूपमेंतीन प्रकारसे विस्तारित किया जाता है

और जैसे एक मोतियोंकी मालाका शुक्लत्व गुण, ‘शुक्ल हार,’ ‘शुक्ल धागा’, और ‘शुक्ल मोती’,ऐसे तीन प्रकारसे विस्तारित किया जाता है, उसीप्रकार एक द्रव्यका सत्तागुण ‘सत्द्रव्य’, ‘सत्गुण’, और ‘सत्पर्याय’,ऐसे तीन प्रकारसे विस्तारित किया जाता है

और जिस प्रकार एक मोतियोंकी मालामें जो शुक्लत्वगुण है वह हार नहीं है, धागा नहीं है या मोती नहीं है, और जो हार, धागा या मोती है वह शुक्लत्वगुण नहीं है;इसप्रकार १ मोतियोंकी माला = मोती का हार, मौक्तिकमाला