यथा खल्वेकं मुक्ताफलस्रग्दाम हार इति सूत्रमिति मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकं द्रव्यं द्रव्यमिति गुण इति पर्याय इति त्रेधा विस्तार्यते । यथा चैकस्य मुक्ताफलस्रग्दाम्नः शुक्लो गुणः शुक्लो हारः शुक्लं सूत्रं शुक्लं मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकस्य द्रव्यस्य सत्तागुणः सद्द्रव्यं सद्गुणः सत्पर्याय इति त्रेधा विस्तार्यते । यथा चैकस्मिन् मुक्ताफलस्रग्दाम्नि यः शुक्लो गुणः स न हारो न सूत्रं न मुक्ताफलं यश्च हारः सूत्रं मुक्ताफलं वा स न शुक्लो गुण इतीतरेतरस्य यस्तस्याभावः स तदभाव- लक्षणोऽतद्भावोऽन्यत्वनिबन्धनभूतः, तथैकस्मिन् द्रव्ये यः सत्तागुणस्तन्न द्रव्यं नान्यो गुणो स्थानीयो योऽसौ शुक्लगुणः स प्रदेशाभेदेन किं किं भण्यते । शुक्लो हार इति शुक्लं सूत्रमिति शुक्लं मुक्ताफलमिति भण्यते, यश्च हारः सूत्रं मुक्ताफलं वा तैस्त्रिभिः प्रदेशाभेदेन शुक्लो गुणो भण्यत इति तद्भावस्य लक्षणमिदम् । तद्भावस्येति कोऽर्थः । हारसूत्रमुक्ताफलानां शुक्लगुणेन सह तन्मयत्वं प्रदेशाभिन्नत्वमिति । तथा मुक्तात्मपदार्थे योऽसौ शुद्धसत्तागुणः स प्रदेशाभेदेन किं किं भण्यते । सत्तालक्षणः परमात्मपदार्थ इति सत्तालक्षणः केवलज्ञानादिगुण इति सत्तालक्षणः सिद्धपर्याय
अन्वयार्थ : — [सत् द्रव्यं ] ‘सत् द्रव्य’ [सत् च गुणः ] ‘सत् गुण’ [च ] और [सत् च एव पर्यायः ] ‘सत् पर्याय’ — [इति ] इस प्रकार [विस्तारः ] (सत्तागुणका) विस्तार है । [यः खलु ] (उनमें परस्पर) जो [तस्य अभावः ] ‘उसका अभाव’ अर्थात् ‘उसरूप होनेका अभाव’ है [सः ] वह [तद्भावः ] ‘तद् -अभाव’ [अतद्भावः ] अर्थात् अतद्भाव है ।।१०७।।
टीका : — जैसे एक १मोतियोंकी माला ‘हार’के रूपमें, ‘सूत्र’ (धागा) के रूपमें और ‘मोती’ के रूपमें — (त्रिधा) तीन प्रकारसे विस्तारित की जाती है, उसीप्रकार एक ‘द्रव्य,’ द्रव्यके रूपमें, ‘गुण’के रूपमें और ‘पर्याय’के रूपमें — तीन प्रकारसे विस्तारित किया जाता है ।
और जैसे एक मोतियोंकी मालाका शुक्लत्व गुण, ‘शुक्ल हार,’ ‘शुक्ल धागा’, और ‘शुक्ल मोती’, — ऐसे तीन प्रकारसे विस्तारित किया जाता है, उसीप्रकार एक द्रव्यका सत्तागुण ‘सत्द्रव्य’, ‘सत्गुण’, और ‘सत्पर्याय’, — ऐसे तीन प्रकारसे विस्तारित किया जाता है ।
और जिस प्रकार एक मोतियोंकी मालामें जो शुक्लत्वगुण है वह हार नहीं है, धागा नहीं है या मोती नहीं है, और जो हार, धागा या मोती है वह शुक्लत्वगुण नहीं है; — इसप्रकार १ मोतियोंकी माला = मोती का हार, मौक्तिकमाला ।