प्रदेशवन्ति हि जीवपुद्गलधर्माधर्माकाशानि अनेकप्रदेशवत्त्वात् । अप्रदेशः कालाणुः प्रदेशमात्रत्वात् । अस्ति च संवर्तविस्तारयोरपि लोकाकाशतुल्यासंख्येयप्रदेशापरित्यागाज्जीवस्य, द्रव्येण प्रदेशमात्रत्वादप्रदेशत्वेऽपि द्विप्रदेशादिसंख्येयासंख्येयानन्तप्रदेशपर्यायेणानवधारित- प्रदेशत्वात्पुद्गलस्य, सकललोकव्याप्यसंख्येयप्रदेशप्रस्ताररूपत्वाद् धर्मस्य, सकललोकव्याप्य- जीवा पोग्गलकाया धम्माधम्मा पुणो य आगासं जीवाः पुद्गलकायाः धर्माधर्मौ पुनश्चाकाशम् । एते पञ्चास्तिकायाः किंविशिष्टाः । सपदेसेहिं असंखा स्वप्रदेशैरसंख्येयाः । अत्रासंख्येयप्रदेशशब्देन प्रदेशबहुत्वं ग्राह्यम् । तच्च यथासंभवं योजनीयम् । जीवस्य तावत्संसारावस्थायां विस्तारोपसंहारयोरपि प्रदीप- वत्प्रदेशानां हानिवृद्धयोरभावाद्वयवहारेण देहमात्रेऽपि निश्चयेन लोकाकाशप्रमितासंख्येयप्रदेशत्वम् ।
अन्वयार्थ : — [जीवाः ] जीव [पुद्गलकायाः ] पुद्गलकाय, [धर्माधर्मौ ] धर्म, अधर्म [पुनः च ] और [आकाशं ] आकाश [स्वप्रदेशैः ] स्वप्रदेशोंकी अपेक्षासे [असंख्याताः ] असंख्यात अर्थात् अनेक हैं; [कालस्य ] कालके [प्रदेशाः इति ] प्रदेश [न सन्ति ] नहीं हैं ।।१३५।।
टीका : — जीव, पुद्गल, धर्म, अधर्म और आकाश अनेक प्रदेशवाले होनेसे प्रदेशवान् हैं । कालाणु प्रदेशमात्र (एकप्रदेशी) होनेसे अप्रदेशी है ।
[उपरोक्त बातको स्पष्ट करते हैं : — ] संकोच -विस्तारके होने पर भी जीव लोकाकाश तुल्य असंख्य प्रदेशोंको नहीं छोड़ता, इसलिये वह प्रदेशवान् है; पुद्गल यद्यपि द्रव्य अपेक्षासे प्रदेशमात्र (-एकप्रदेशी) होनेसे अप्रदेशी है तथापि, दो प्रदेशोंसे लेकर संख्यात, असंख्यात, और अनन्तप्रदेशोंवाली पर्यायोंकी अपेक्षासे अनिश्चित प्रदेशवाला होनेसे प्रदेशवान् है; सकल लोकव्यापी असंख्य प्रदेशोंके १प्रस्ताररूप होनेसे धर्म प्रदेशवान है; सकललोकव्यापी असंख्य १. प्रस्तार = फै लाव; विस्तार ।
जीवद्रव्य, पुद्गलकाय, धर्म, अधर्म वळी आकाशने छे स्वप्रदेश अनेक, नहि वर्ते प्रदेशो काळने. १३५.