अयमात्मा सर्व एव तावत्सविकल्पनिर्विकल्पपरिच्छेदात्मकत्वादुपयोगमयः । तत्र यो हि नाम नानाकारान् परिच्छेद्यानर्थानासाद्य मोहं वा रागं वा द्वेषं वा समुपैति स नाम तैः परप्रत्ययैरपि मोहरागद्वेषैरुपरक्तात्मस्वभावत्वान्नीलपीतरक्तोपाश्रयप्रत्ययनीलपीतरक्तत्वैरुपरक्त- स्वभावः स्फ टिकमणिरिव स्वयमेक एव तद्भावद्वितीयत्वाद्बन्धो भवति ।।१७५।। द्वितीया, तत्परिहाररूपेण तृतीया चेति गाथात्रयेण प्रथमस्थलं गतम् । अथ रागद्वेषमोहलक्षणं भावबन्ध- स्वरूपमाख्याति — उवओगमओ जीवो उपयोगमयो जीवः, अयं जीवो निश्चयनयेन विशुद्धज्ञान- दर्शनोपयोगमयस्तावत्तथाभूतोऽप्यनादिबन्धवशात्सोपाधिस्फ टिकवत् परोपाधिभावेन परिणतः सन् । किं करोति । मुज्झदि रज्जेदि वा पदुस्सेदि मुह्यति रज्यति वा प्रद्वेष्टि द्वेषं करोति । किं कृत्वा पूर्वं । पप्पा प्राप्य । कान् । विविधे विसये निर्विषयपरमात्मस्वरूपभावनाविपक्षभूतान्विविधपञ्चेन्द्रियविषयान् । जो हि पुणो यः पुनरित्थंभूतोऽस्ति जीवो हि स्फु टं, तेहिं संबंधो तैः संबद्धो भवति, तैः पूर्वोक्तराग- द्वेषमोहैः कर्तृभूतैर्मोहरागद्वेषरहितजीवस्य शुद्धपरिणामलक्षणं परमधर्ममलभमानः सन् स जीवो बद्धो भवतीति । अत्र योऽसौ रागद्वेषमोहपरिणामः स एव भावबन्ध इत्यर्थः ।।१७५।। अथ भावबन्ध-
अन्वयार्थ : — [यः हि पुनः ] जो [उपयोगमयः जीवः ] उपयोगमय जीव [विविधान् विषयान् ] विविध विषयोंको [प्राप्य ] प्राप्त करके [मुह्यति ] मोह करता है, [रज्यति ] राग करता है, [वा ] अथवा [प्रद्वेष्टि ] द्वेष करता है, [सः ] वह जीव [तैः ] उनके द्वारा (मोह – राग – द्वेषके द्वारा) [बन्धः ] बन्धरूप है ।।१७५।।
टीका : — प्रथम तो यह आत्मा सर्व ही उपयोगमय है, क्योंकि वह सविकल्प और निर्विकल्प प्रतिभासस्वरूप है (अर्थात् ज्ञान – दर्शनस्वरूप है ।) उसमें जो आत्मा विविधाकार प्रतिभासित होनेवाले पदार्थोंको प्राप्त करके मोह, राग अथवा द्वेष करता है, वह आत्मा — काला, पीला, और लाल १आश्रय जिनका निमित्त है ऐसे कालेपन, पीलेपन और लालपनके द्वारा उपरक्त स्वभाववाले स्फ टिकमणिकी भाँति — पर जिनका निमित्त है ऐसे मोह, राग और द्वेषके द्वारा उपरक्त (विकारी, मलिन, कलुषित,) आत्मस्वभाववाला होनेसे, स्वयं अकेला ही बंध (बंधरूप) है, क्योंकि मोहरागद्वेषादिभाव उसका २द्वितीय है ।।१७५।। १. आश्रय = जिसमें स्फ टिकमणि रखा हो वह पात्र । २. द्वितीय = दूसरा [‘बन्ध तो दोके बीच होता है, अकेला आत्मा बंधस्वरूप कैसे हो सकता है ?’ इस