Pravachansar (Hindi). Gatha: 179.

< Previous Page   Next Page >


Page 337 of 513
PDF/HTML Page 370 of 546

 

कहानजैनशास्त्रमाला ]
ज्ञेयतत्त्व -प्रज्ञापन
३३७
वन्तः प्रविशन्त्यपि तिष्ठन्त्यपि गच्छन्त्यपि च अस्ति चेज्जीवस्य मोहरागद्वेषरूपो भावो
बध्यन्तेऽपि च ततोऽवधार्यते द्रव्यबन्धस्य भावबन्धो हेतुः ।।१७८।।
अथ द्रव्यबन्धहेतुत्वेन रागपरिणाममात्रस्य भावबन्धस्य निश्चयबन्धत्वं साधयति
रत्तो बंधदि कम्मं मुच्चदि कम्मेहिं रागरहिदप्पा
एसो बंधसमासो जीवाणं जाण णिच्छयदो ।।१७९।।
रक्तो बध्नाति कर्म मुच्यते कर्मभि रागरहितात्मा
एष बन्धसमासो जीवानां जानीहि निश्चयतः ।।१७९।।

यतो रागपरिणत एवाभिनवेन द्रव्यकर्मणा बध्यते, न वैराग्यपरिणतः; अभिनवेन लक्षणयोगानुसारेण यथायोग्यम् न केवलं प्रविशन्ति चिट्ठंति हि प्रवेशानन्तरं स्वकीयस्थितिकालपर्यन्तं तिष्ठन्ति हि स्फु टम् न केवलं तिष्ठन्ति जंति स्वकीयोदयकालं प्राप्य फलं दत्वा गच्छन्ति, बज्झंति केवलज्ञानाद्यनन्तचतुष्टयव्यक्तिरूपमोक्षप्रतिपक्षभूतबन्धस्य कारणं रागादिकं लब्ध्वा पुनरपि द्रव्यबन्ध- रूपेण बध्यन्ते च अत एतदायातं रागादिपरिणाम एव द्रव्यबन्धकारणमिति अथवा द्वितीय- व्याख्यानम्प्रविशन्ति प्रदेशबन्धास्तिष्ठन्ति स्थितिबन्धाः फलं दत्वा गच्छन्त्यनुभागबन्धा बध्यन्ते प्रकृ तिबन्धा इति ।।१७८।। एवं त्रिविधबन्धमुख्यतया सूत्रद्वयेन तृतीयस्थलं गतम् अथ द्रव्य- बन्धकारणत्वान्निश्चयेन रागादिविकल्परूपो भावबन्ध एव बन्ध इति प्रज्ञापयतिरत्तो बंधदि कम्मं रक्तो प्रकारसे होता है, उस प्रकारसे कर्मपुद्गलके समूह स्वयमेव परिस्पन्दवाले होते हुए प्रवेश भी करते हैं, रहते भी हैं, और जाते भी हैं; और यदि जीवके मोहरागद्वेषरूप भाव हों तो बंधते भी हैं इसलिये निश्चित होता है कि द्रव्यबंधका हेतु भावबंध है ।।१७८।।

अब, ऐसा सिद्ध करते हैं किराग परिणाममात्र जो भावबंध है सो द्रव्यबन्धका हेतु होनेसे वही निश्चयबन्ध है :

अन्वयार्थ :[रक्तः ] रागी आत्मा [कर्म बध्नाति ] कर्म बाँधता है, [रागरहितात्मा ] रागरहित आत्मा [कर्मभिः मुच्यते ] कर्मोंसे मुक्त होता है;[एषः ] यह [जीवानां ] जीवोंके [बंधसमासः ] बन्धका संक्षेप [निश्चयतः ] निश्चयसे [जानीहि ] जानो ।।१७९।।

टीका :रागपरिणत जीव ही नवीन द्रव्यकर्मसे बँधता है, वैराग्यपरिणत नहीं बँधता;
जीव रक्त बांधे कर्म, राग रहित जीव मुकाय छे;
आ जीव केरा बंधनो संक्षेप निश्चय जाणजे. १७९.
प्र. ४३