यतो रागपरिणत एवाभिनवेन द्रव्यकर्मणा बध्यते, न वैराग्यपरिणतः; अभिनवेन लक्षणयोगानुसारेण यथायोग्यम् । न केवलं प्रविशन्ति चिट्ठंति हि प्रवेशानन्तरं स्वकीयस्थितिकालपर्यन्तं तिष्ठन्ति हि स्फु टम् । न केवलं तिष्ठन्ति जंति स्वकीयोदयकालं प्राप्य फलं दत्वा गच्छन्ति, बज्झंति केवलज्ञानाद्यनन्तचतुष्टयव्यक्तिरूपमोक्षप्रतिपक्षभूतबन्धस्य कारणं रागादिकं लब्ध्वा पुनरपि द्रव्यबन्ध- रूपेण बध्यन्ते च । अत एतदायातं रागादिपरिणाम एव द्रव्यबन्धकारणमिति । अथवा द्वितीय- व्याख्यानम् — प्रविशन्ति प्रदेशबन्धास्तिष्ठन्ति स्थितिबन्धाः फलं दत्वा गच्छन्त्यनुभागबन्धा बध्यन्ते प्रकृ तिबन्धा इति ।।१७८।। एवं त्रिविधबन्धमुख्यतया सूत्रद्वयेन तृतीयस्थलं गतम् । अथ द्रव्य- बन्धकारणत्वान्निश्चयेन रागादिविकल्परूपो भावबन्ध एव बन्ध इति प्रज्ञापयति — रत्तो बंधदि कम्मं रक्तो प्रकारसे होता है, उस प्रकारसे कर्मपुद्गलके समूह स्वयमेव परिस्पन्दवाले होते हुए प्रवेश भी करते हैं, रहते भी हैं, और जाते भी हैं; और यदि जीवके मोह – राग – द्वेषरूप भाव हों तो बंधते भी हैं । इसलिये निश्चित होता है कि द्रव्यबंधका हेतु भावबंध है ।।१७८।।
अब, ऐसा सिद्ध करते हैं कि — राग परिणाममात्र जो भावबंध है सो द्रव्यबन्धका हेतु होनेसे वही निश्चयबन्ध है : —
अन्वयार्थ : — [रक्तः ] रागी आत्मा [कर्म बध्नाति ] कर्म बाँधता है, [रागरहितात्मा ] रागरहित आत्मा [कर्मभिः मुच्यते ] कर्मोंसे मुक्त होता है; — [एषः ] यह [जीवानां ] जीवोंके [बंधसमासः ] बन्धका संक्षेप [निश्चयतः ] निश्चयसे [जानीहि ] जानो ।।१७९।।