यो हि नाम श्रमणो भवितुमिच्छति स पूर्वमेव बन्धुवर्गमापृच्छते, गुरुकलत्रपुत्रेभ्य आत्मानं विमोचयति, ज्ञानदर्शनचारित्रतपोवीर्याचारमासीदति । तथा हि — एवं बन्धुवर्ग- मापृच्छते, अहो इदंजनशरीरबन्धुवर्गवर्तिन आत्मानः, अस्य जनस्य आत्मा न किंचनापि युष्माकं भवतीति निश्चयेन यूयं जानीत; तत आपृष्टा यूयं; अयमात्मा अद्योद्भिन्नज्ञानज्योतिः शिवकुमारमहाराजनामा प्रतिज्ञां करोतीति भणितम्, इदानीं तु ममात्मना चारित्रं प्रतिपन्नमिति पूर्वापरविरोधः । परिहारमाह – ग्रन्थप्रारम्भात्पूर्वमेव दीक्षा गृहीता तिष्ठति, परं किंतु ग्रन्थकरणव्याजेन क्वाप्यात्मानं भावनापरिणतं दर्शयति, क्वापि शिवकुमारमहाराजं, क्वाप्यन्यं भव्यजीवं वा । तेन कारणेनात्र ग्रन्थे पुरुषनियमो नास्ति, कालनियमो नास्तीत्यभिप्रायः ।।२०१।। अथ श्रमणो भवितुमिच्छन्पूर्वं क्षमितव्यं करोति — ‘उवठ्ठिदो होदि सो समणो’ इत्यग्रे षष्ठगाथायां यद्वयाख्यानं तिष्ठति तन्मनसि धृत्वा पूर्वं किं कृत्वा श्रमणो भविष्यतीति व्याख्याति — आपिच्छ आपृच्छय पृष्टवा । कम् ।
अन्वयार्थ : — (श्रामण्यार्थी) [बन्धुवर्गम् आपृच्छ्य ] बंधुवर्गसे विदा माँगकर [गुरुकलत्रपुत्रैः विमोचितः ] बड़ोंसे, स्त्री और पुत्रसे मुक्त किया हुआ [ज्ञानदर्शनचारित्रतपोवीर्याचारम् आसाद्य ] ज्ञानाचार, दर्शनाचार, चारित्राचार, तपाचार और वीर्याचारको अंगीकार करके........ ।।२०२।।
टीका : — जो श्रमण होना चाहता है, वह पहले ही बंधुवर्गसे (सगेसंबंधियोंसे) विदा माँगता है, गुरुजनों (बड़ों) से, स्त्री और पुत्रोंसे अपनेको छुड़ाता है, ज्ञानाचार, दर्शनाचार, चारित्राचार, तपाचार तथा वीर्याचारको अंगीकार करता है । वह इसप्रकार है : —
बंधुवर्गसे इसप्रकार विदा लेता है : — अहो ! इस पुरुषके शरीरके बंधुवर्गमें प्रवर्तमान आत्माओ ! इस पुरुषका आत्मा किंचित्मात्र भी तुम्हारा नहीं है, — इसप्रकार तुम निश्चयसे