Pravachansar (Hindi). Gatha: 202.

< Previous Page   Next Page >


Page 375 of 513
PDF/HTML Page 408 of 546

 

कहानजैनशास्त्रमाला ]
चरणानुयोगसूचक चूलिका
३७५
अथ श्रमणो भवितुमिच्छन् पूर्वं किं किं करोतीत्युपदिशति
आपिच्छ बंधुवग्गं विमोचिदो गुरुकलत्तपुत्तेहिं
आसिज्ज णाणदंसणचरित्ततववीरियायारं ।।२०२।।
आपृच्छय बन्धुवर्गं विमोचितो गुरुकलत्रपुत्रैः
आसाद्य ज्ञानदर्शनचारित्रतपोवीर्याचारम् ।।२०२।।

यो हि नाम श्रमणो भवितुमिच्छति स पूर्वमेव बन्धुवर्गमापृच्छते, गुरुकलत्रपुत्रेभ्य आत्मानं विमोचयति, ज्ञानदर्शनचारित्रतपोवीर्याचारमासीदति तथा हिएवं बन्धुवर्ग- मापृच्छते, अहो इदंजनशरीरबन्धुवर्गवर्तिन आत्मानः, अस्य जनस्य आत्मा न किंचनापि युष्माकं भवतीति निश्चयेन यूयं जानीत; तत आपृष्टा यूयं; अयमात्मा अद्योद्भिन्नज्ञानज्योतिः शिवकुमारमहाराजनामा प्रतिज्ञां करोतीति भणितम्, इदानीं तु ममात्मना चारित्रं प्रतिपन्नमिति पूर्वापरविरोधः परिहारमाहग्रन्थप्रारम्भात्पूर्वमेव दीक्षा गृहीता तिष्ठति, परं किंतु ग्रन्थकरणव्याजेन क्वाप्यात्मानं भावनापरिणतं दर्शयति, क्वापि शिवकुमारमहाराजं, क्वाप्यन्यं भव्यजीवं वा तेन कारणेनात्र ग्रन्थे पुरुषनियमो नास्ति, कालनियमो नास्तीत्यभिप्रायः ।।२०१।। अथ श्रमणो भवितुमिच्छन्पूर्वं क्षमितव्यं करोति‘उवठ्ठिदो होदि सो समणो’ इत्यग्रे षष्ठगाथायां यद्वयाख्यानं तिष्ठति तन्मनसि धृत्वा पूर्वं किं कृत्वा श्रमणो भविष्यतीति व्याख्यातिआपिच्छ आपृच्छय पृष्टवा कम्

अब, श्रमण होनेका इच्छुक पहले क्याक्या करता है उसका उपदेश करते हैं :

अन्वयार्थ :(श्रामण्यार्थी) [बन्धुवर्गम् आपृच्छ्य ] बंधुवर्गसे विदा माँगकर [गुरुकलत्रपुत्रैः विमोचितः ] बड़ोंसे, स्त्री और पुत्रसे मुक्त किया हुआ [ज्ञानदर्शनचारित्रतपोवीर्याचारम् आसाद्य ] ज्ञानाचार, दर्शनाचार, चारित्राचार, तपाचार और वीर्याचारको अंगीकार करके........ ।।२०२।।

टीका :जो श्रमण होना चाहता है, वह पहले ही बंधुवर्गसे (सगेसंबंधियोंसे) विदा माँगता है, गुरुजनों (बड़ों) से, स्त्री और पुत्रोंसे अपनेको छुड़ाता है, ज्ञानाचार, दर्शनाचार, चारित्राचार, तपाचार तथा वीर्याचारको अंगीकार करता है वह इसप्रकार है :

बंधुवर्गसे इसप्रकार विदा लेता है :अहो ! इस पुरुषके शरीरके बंधुवर्गमें प्रवर्तमान आत्माओ ! इस पुरुषका आत्मा किंचित्मात्र भी तुम्हारा नहीं है,इसप्रकार तुम निश्चयसे

बंधुजनोनी विदाय लई, स्त्रीपुत्रवडीलोथी छूटी,
दृगज्ञानतपचारित्रवीर्याचार अंगीकृत करी. २०२.