Pravachansar (Hindi). Gatha: 218.

< Previous Page   Next Page >


Page 400 of 513
PDF/HTML Page 433 of 546

 

४००प्रवचनसार[ भगवानश्रीकुंदकुंद-
अथ सर्वथान्तरंगच्छेदः प्रतिषेध्य इत्युपदिशति
अयदाचारो समणो छस्सु वि कायेसु वधकरो त्ति मदो
चरदि जदं जदि णिच्चं कमलं व जले णिरुवलेवो ।।२१८।।
अयताचारः श्रमणः षट्स्वपि कायेषु वधकर इति मतः
चरति यतं यदि नित्यं कमलमिव जले निरुपलेपः ।।२१८।।

यतस्तदविनाभाविना अप्रयताचारत्वेन प्रसिद्धयदशुद्धोपयोगसद्भावः षट्कायप्राण- व्यपरोपप्रत्ययबन्धप्रसिद्धया हिंसक एव स्यात् यतश्च तद्विनाभाविना प्रयताचारत्वेन

उच्चालियम्हि पाए उत्क्षिप्ते चालिते सति पादे कस्य इरियासमिदस्स ईर्यासमितितपोधनस्य क्व णिग्गमत्थाए विवक्षितस्थानान्निर्गमस्थाने आबाधेज्ज आबाध्येत पीडयेत स कः कुलिंगं सूक्ष्मजन्तुः न केवलमाबाध्येत, मरिज्ज म्रियतां वा किं कृत्वा तं जोगमासेज्ज तं पूर्वोक्तं पादयोगं पादसंघट्टनमाश्रित्य प्राप्येति ण हि तस्स तण्णिमित्तो बंधो सुहुमो य देसिदो समये न हि तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये; तस्य तपोधनस्य तन्निमित्तो सूक्ष्मजन्तुघातनिमित्तो बन्धः सूक्ष्मोऽपि स्तोकोऽपि नैव दृष्टः समये परमागमे दृष्टान्तमाहमुच्छा परिग्गहो च्चिय मूर्च्छा परिग्रहश्चैव अज्झप्प- पमाणदो दिट्ठो अध्यात्मप्रमाणतो दृष्ट इति अयमत्रार्थः‘मूर्च्छा परिग्रहः’ इति सूत्रे यथाध्यात्मानुसारेण मूर्च्छारूपरागादिपरिणामानुसारेण परिग्रहो भवति, न च बहिरङ्गपरिग्रहानुसारेण; तथात्र सूक्ष्म- जन्तुघातेऽपि यावतांशेन स्वस्थभावचलनरूपा रागादिपरिणतिलक्षणभावहिंसा तावतांशेन बन्धो भवति,

अब, सर्वथा अन्तरंग छेद निषेध्यत्याज्य है ऐसा उपदेश करते हैं :

अन्वयार्थ :[अयताचारः श्रमणः ] अप्रयत आचारवाला श्रमण [षट्सु अपि कायेषु ] छहों काय संबंधी [वधकरः ] वधका करनेवाला [इति मतः ] माननेमेंकहनेमें आया है; [यदि ] यदि [नित्यं ] सदा [यतं चरति ] प्रयतरूपसे आचरण करे तो [जले कमलम् इव ] जलमें कमलकी भाँति [निरुपलेपः ] निर्लेप कहा गया है ।।२१८।।

टीका :जो अशुद्धोपयोगके बिना नहीं होता ऐसे अप्रयत आचारके द्वारा प्रसिद्ध (ज्ञात) होनेवाला अशुद्धोपयोगका सद्भाव हिंसक ही है, क्योंकि छहकायके प्राणोंके व्यपरोपके आश्रयसे होनेवाले बंधकी प्रसिद्धि है; और जो अशुद्धोपयोगके बिना होता है ऐसे प्रयत आचारसे प्रसिद्ध होनेवाला अशुद्धोपयोगका असद्भाव अहिंसक ही है, क्योंकि परके

मुनि यत्नहीन आचारवंत छ कायनो हिंसक कह्यो;
जलकमलवत् निर्लेप भाख्यो, नित्य यत्नसहित जो. २१८
.