अथास्य सिद्धागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वयौगपद्यात्मज्ञानयौगपद्यसंयतस्य कीदृग्लक्षण- मित्यनुशास्ति —
संयमः सम्यग्दर्शनज्ञानपुरःसरं चारित्रं, चारित्रं धर्मः, धर्मः साम्यं, साम्यं मोहक्षोभ- विहीनः आत्मपरिणामः । ततः संयतस्य साम्यं लक्षणम् । तत्र शत्रुबन्धुवर्गयोः सुखदुःखयोः प्रशंसानिन्दयोः लोष्टकांचनयोर्जीवितमरणयोश्च समम् अयं मम परोऽयं स्वः, अयं मह्लादोऽयं परितापः, इदं ममोत्कर्षणमिदमपकर्षणमयं ममाकिंचित्कर इदमुपकारकमिदं ममात्मधारणमय- क्वापि क्वापि यथासंभवमितिशब्दस्यार्थो ज्ञातव्यः — स श्रमणः संयतस्तपोधनो भवति । यः किंविशिष्टः । शत्रुबन्धुसुखदुःखनिन्दाप्रशंसालोष्टकाञ्चनजीवितमरणेषु समः समचित्तः इति । ततः एतदायाति — शत्रु- बन्धुसुखदुःखनिन्दाप्रशंसालोष्टकाञ्चनजीवितमरणसमताभावनापरिणतनिजशुद्धात्मतत्त्वसम्यक्श्रद्धान-
अब, आगमज्ञान – तत्त्वार्थश्रद्धान – संयतत्त्वके युगपत्पनेका तथा आत्मज्ञानका युगपत्पना जिसे सिद्ध हुआ है ऐसे इस संयतका क्या लक्षण है सो कहते हैं : —
अन्वयार्थ : — [समशत्रुबन्धुवर्गः ] जिसे शत्रु और बन्धु वर्ग समान है, [समसुखदुःखः ] सुख और दुःख समान है, [प्रशंसानिन्दासमः ] प्रशंसा और निन्दाके प्रति जिसको समता है, [समलोष्टकाञ्चनः ] जिसे लोष्ट (मिट्टीका ढेला) और सुवर्ण समान है, [पुनः ] तथा [जीवितमरणे समः ] जीवन – मरणके प्रति जिसको समता है, वह [श्रमणः ] श्रमण है ।।२४१।।
टीका : — संयम, सम्यग्दर्शनज्ञानपूर्वक चारित्र है; चारित्र धर्म है; धर्म साम्य है; साम्य मोहक्षोभ रहित आत्मपरिणाम है । इसलिये संयतका, साम्य लक्षण है ।
वहाँ, (१) शत्रु – बंधुवर्गमें, (२) सुख – दुःखमें, (३) प्रशंसा – निन्दामें, (४) मिट्टीके ढेले और सोनेमें, (५) जीवित – मरणमें एक ही साथ, (१) ‘यह मेरा पर (-शत्रु) है, यह स्व (-स्वजन) है;’ (२) ‘यह आह्लाद है, यह परिताप है,’ (३) ‘यह मेरा उत्कर्षण (-कीर्ति) है, यह अपकर्षण (-अकीर्ति) है,’ (४) ‘यह मुझे अकिंचित्कर है, यह उपकारक (-उपयोगी) है,’ (५) ‘यह मेरा स्थायित्व है, यह अत्यन्त विनाश है’ इसप्रकार मोहके