Pravachansar (Hindi). Gatha: 269.

< Previous Page   Next Page >


Page 482 of 513
PDF/HTML Page 515 of 546

 

४८२प्रवचनसार[ भगवानश्रीकुंदकुंद-
अथ लौकिकलक्षणमुपलक्षयति
णिग्गंथं पव्वइदो वट्टदि जदि एहिगेहिं कम्मेहिं
सो लोगिगो त्ति भणिदो संजमतवसंपजुत्तो वि ।।२६९।।
नैर्ग्रन्थ्यं प्रव्रजितो वर्तते यद्यैहिकैः कर्मभिः
स लौकिक इति भणितः संयमतपःसम्प्रयुक्तोऽपि ।।२६९।।

प्रतिज्ञातपरमनैर्ग्रन्थ्यप्रव्रज्यत्वादुदूढसंयमतपोभारोऽपि मोहबहुलतया श्लथीकृत- शुद्धचेतनव्यवहारो मुहुर्मनुष्यव्यवहारेण व्याघूर्णमानत्वादैहिकक र्मानिवृत्तौ लौकिक इत्युच्यते ।।२६९।।

अथानुकम्पालक्षणं कथ्यते
तिसिदं बुभुक्खिदं वा दुहिदं दट्ठूण जो हि दुहिदमणो
पडिवज्जदि तं किवया तस्सेसा होदि अणुकं पा ।।“३६।।

तिसिदं बुभुक्खिदं वा दुहिदं दट्ठूण जो हि दुहिदमणो पडिवज्जदि तृषितं वा बुभुक्षितं वा दुःखितं वा दृष्टवा कमपि प्राणिनं यो हि स्फु टं दुःखितमनाः सन् प्रतिपद्यते स्वीकरोति कं कर्मतापन्नम् तं तं प्राणिनम् कया किवया कृपया दयापरिणामेन तस्सेसा होदि अणुकं पा तस्य पुरुषस्यैषा प्रत्यक्षीभूता शुभोपयोगरूपानुकम्पा दया भवतीति इमां चानुकम्पां ज्ञानी स्वस्थभावनामविनाशयन्

अब, ‘लौकिक’ (जन) का लक्षण कहते हैं :

अन्वयार्थ :[नैर्ग्रन्थ्यं प्रव्रजितः ] जो (जीव) निर्ग्रंथरूपसे दीक्षित होनेके कारण [संयमतपः संप्रयुक्तः अपि ] संयमतपसंयुक्त हो उसे भी, [यदि सः ] यदि वह [ऐहिकैः कर्मभिः वर्तते ] ऐहिक कार्यों सहित वर्तता हो तो, [लौकिकः इति भणितः ] ‘लौकिक’ कहा गया है ।।२६९।।

टीका :परमनिर्ग्रंथतारूप प्रव्रज्याकी प्रतिज्ञा ली होनेसे जो जीव संयमतपके भारको वहन करता हो उसे भी, यदि उस मोहकी बहुलताके कारण शुद्धचेतन व्यवहारको छोड़कर निरंतर मनुष्यव्यवहारके द्वारा चक्कर खानेसे ऐहिक कर्मोंसे अनिवृत्त हो तो, ‘लौकिक’ कहा जाता है ।।२६९।। १. ऐहिक = लौकिक

निर्ग्रंथरूप दीक्षा वडे संयमतपे संयुक्त जे,
लौकिक कह्यो तेने य, जो छोडे न ऐहिक कर्मने. २६९
.