Pravachansar-Hindi (iso15919 transliteration). Gatha: 46.

< Previous Page   Next Page >


Page 77 of 513
PDF/HTML Page 110 of 546

 

kahānajainaśāstramālā ]
jñānatattva -prajñāpan
77

ath kevalināmiv sarveṣāmapi svabhāvavighātābhāvaṁ niṣedhayati jadi so suho va asuho ṇa havadi ādā sayaṁ sahāveṇ .

saṁsāro vi ṇa vijjadi savvesiṁ jīvakāyāṇaṁ ..46..

yadi sa śubho vā aśubho na bhavati ātmā svayaṁ svabhāven .

saṁsāro‘pi na vidyate sarveṣāṁ jīvakāyānām ..46..

yadi khalvekānten śubhāśubhabhāvasvabhāven svayamātmā na pariṇamate tadā sarvadaiv sarvathā nirvighāten śuddhasvabhāvenaivāvatiṣṭhate . tathā ca sarva ev bhūtagrāmāḥ samastabandhasādhan- śūnyatvādājavaṁjavābhāvasvabhāvato nityamuktatāṁ pratipadyeran . tacca nābhyupagamyate; ātmanaḥ kr̥te sati dūṣaṇadvāreṇ parihāraṁ dadāti ---jadi so suho va asuho ṇa havadi ādā sayaṁ sahāveṇ yathaiv śuddhanayenātmā śubhāśubhābhyāṁ na pariṇamati tathaivāśuddhanayenāpi svayaṁ svakīyopādānakāraṇen svabhāvenāśuddhaniścayarūpeṇāpi yadi na pariṇamati tadā . kiṁ dūṣaṇaṁ bhavati . saṁsāro vi ṇa vijjadi nissaṁsāraśuddhātmasvarūpātpratipakṣabhūto vyavahāranayenāpi saṁsāro na vidyate . keṣām . savvesiṁ jīvakāyāṇaṁ sarveṣāṁ jīvasaṁghātānāmiti . tathā hi --ātmā tāvatpariṇāmī, sa ca karmopādhinimitte sati spha ṭikamaṇirivopādhiṁ gr̥hṇāti, tataḥ kāraṇātsaṁsārābhāvo na bhavati . ath matam ---saṁsārābhāvaḥ

ab, kevalībhagavānakī bhān̐ti samasta jīvoṁke svabhāv vighātakā abhāv honekā niṣedh karate haiṁ :

anvayārtha :[yadi ] yadi (aisā mānā jāye ki) [saḥ ātmā ] ātmā [svayaṁ ] svayaṁ [svabhāven ] svabhāvase (-apane bhāvase) [śubhaḥ vā aśubhaḥ ] śubh yā aśubh [na bhavati ] nahīṁ hotā (śubhāśubh bhāvameṁ pariṇamit hī nahīṁ hotā) [sarveṣāṁ jīvakāyānāṁ ] to samasta jīvanikāyoṁke [saṁsāraḥ api ] saṁsār bhī [na vidyate ] vidyamān nahīṁ hai aisā siddha hogā ..46..

ṭīkā :yadi ekāntase aisā mānā jāye ki śubhāśubhabhāvarūp svabhāvameṁ (-apane bhāvameṁ ) ātmā svayaṁ pariṇamit nahīṁ hotā, to yah siddha huā ki (vah) sadā hī sarvathā nirvighāt śuddhasvabhāvase hī avasthit hai; aur isaprakār samasta jīvasamūh, samasta bandhakāraṇoṁse rahit siddha honese saṁsār abhāvarūp svabhāvake kāraṇ nityamuktatāko prāpta ho

ātmā svayaṁ nij bhāvathī jo śubh -aśubh bane nahīṁ,
to sarva jīvanikāyane saṁsār paṇ varte nahīṁ ! 46.