ātmā hi tāvatsvayaṁ jñānamayatve sati jñātr̥tvāt jñānamev . jñānaṁ tu pratyātmavarti pratibhāsamayaṁ mahāsāmānyam . tattu pratibhāsamayānantaviśeṣavyāpi . te ca sarvadravyaparyāy- sakalākhaṇḍaikakevalajñānarūpamātmānamapi na jānāti . tat etatsthitaṁ yaḥ sarvaṁ na jānāti sa ātmānamapi na jānātīti ..48.. athaikamajānan sarvaṁ na jānātīti niścinoti --davvaṁ dravyaṁ aṇaṁtapajjayaṁ anantaparyāyaṁ egaṁ ekaṁ aṇaṁtāṇi davvajādīṇi anantāni dravyajātīni jo ṇa vijāṇadi yo na vijānāti
ab, aisā niścit karate haiṁ ki ekako na jānanevālā sabako nahīṁ jānatā : —
anvayārtha : — [yadi ] yadi [anantaparyāyaṁ ] ananta paryāyavāle [ekaṁ dravyaṁ ] ek dravyako (-ātmadravyako) [anantāni dravyajātāni ] tathā ananta dravyasamūhako [yugapad ] ek hī sāth [na vijānāti ] nahīṁ jānatā [saḥ ] to vah puruṣ [sarvāṇi ] sab ko (-ananta dravyasamūhako) [kathaṁ jānāti ] kaise jān sakegā ? (arthāt jo ātmadravyako nahīṁ jānatā ho vah samasta dravyasamūhako nahīṁ jān sakatā) ..49..
prakārāntarase anvayārtha : — [yadi ] yadi [anantaparyāyaṁ ] ananta paryāyavāle [ekaṁ dravyaṁ ] ek dravyako (-ātmadravyako) [na vijānāti ] nahīṁ jānatā [saḥ ] to vah puruṣ [yugapad ] ek hī sāth [sarvāṇi anantāni dravyajātāni ] sarva ananta dravya -samūhako [kathaṁ jānāti ] kaise jān sakegā ?
ṭīkā : — pratham to ātmā vāstavameṁ svayaṁ jñānamay honese jñātr̥tvake kāraṇ jñān hī hai; aur jñān pratyek ātmāmeṁ vartatā (-rahatā) huā pratibhāsamay mahāsāmānya hai . vah pratibhāsamay mahāsāmānya pratibhāsamay ananta viśeṣoṁmeṁ vyāpta honevālā hai; aur un viśeṣoṁke (-bhedoṁke) nimitta sarva dravyaparyāy haiṁ . ab jo puruṣ sarva dravyaparyāy jinake nimitta haiṁ aise
jo ek dravya anaṁtaparyay tem dravya anaṁtane yugapad na jāṇe jīv, to te kem jāṇe sarvane ? 49.