Pravachansar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >


Page 96 of 513
PDF/HTML Page 129 of 546

 

paṁcendriyātmakaṁ śarīraṁ mūrtamupāgatasten jñaptiniṣpattau balādhānanimittatayopalambhaken mūrten mūrtaṁ sparśādipradhānaṁ vastūpalabhyatāmupāgataṁ yogyamavagr̥hya kadācittaduparyupari śuddhisaṁbhavādavagacchati, kadācittadasaṁbhavānnāvagacchati, parokṣatvāt . parokṣaṁ hi jñānamatidr̥ḍhatarājñānatamogranthiguṇṭha- nānnimīlitasyānādisiddhacaitanyasāmānyasaṁbandhasyāpyātmanaḥ svayaṁ paricchettumarthamasamarthasyo- pāttānupāttaparapratyayasāmagrīmārgaṇavyagratayātyantavisaṁṣṭhulatvamavalambamānamanantāyāḥ śakteḥ pari- skhalanānnitāntaviklavībhūtaṁ mahāmohamallasya jīvadavasthatvāt parapariṇatipravartitābhiprāyamapi pade pade prāptavipralambhamanupalaṁbhasaṁbhāvanāmev paramārthato‘rhati . atastaddheyam ..55.. nayenāmūrtātīndriyajñānasukhasvabhāvaḥ, paścādanādibandhavaśāt vyavahāranayen muttigado mūrtaśarīragato mūrtaśarīrapariṇato bhavati . teṇ muttiṇā ten mūrtaśarīreṇ mūrtaśarīrādhārotpannamūrtadravyendriyabhāvendriyādhāreṇ muttaṁ mūrtaṁ vastu ogeṇhittā avagrahādiken kramakaraṇavyavadhānarūpaṁ kr̥tvā joggaṁ tatsparśādimūrtaṁ vastu . indriyajñānavālā jīv svayaṁ amūrta hone par bhī mūrta -paṁcendriyātmak śarīrako prāpta hotā huā, jñapti utpanna karanemeṁ bal -dhāraṇakā nimitta honese jo upalambhak hai aise us mūrta (śarīr) ke dvārā mūrta aisī 1sparśādipradhān vastukojo ki yogya ho arthāt jo (indriyoṁke dvārā) upalabhya ho useavagrah karake, kadācit usase āgeāgekī śuddhike sadbhāvake kāraṇ use jānatā hai aur kadācit avagrahase āge āgekī śuddhike asadbhāvake kāraṇ nahīṁ jānatā, kyoṁki vah (indriy jñān) parokṣa hai . parokṣajñān, caitanyasāmānyake sāth (ātmākā) anādisiddha sambandha hone par bhī jo ati dr̥rḥatar ajñānarūp tamogranthi (andhakārasamūh) dvārā āvr̥t ho gayā hai, aisā ātmā padārthako svayaṁ jānaneke liye asamartha honese 2upātta aur anantaśaktise cyut honese atyanta 4viklav vartatā huā, mahāmoh -mallake jīvit honese parapariṇatikā (-parako pariṇamit karanekā) abhiprāy karane par bhī pad pad par ṭhagātā huā, paramārthataḥ ajñānameṁ gine jāne yogya hai . isaliye vah hey hai .

bhāvārtha :indriyajñān indriyoṁke nimittase mūrta sthūl indriyagocar padārthoṁko hī kṣāyopaśamik jñānake anusār jān sakatā hai . parokṣabhūt vah indriy jñān indriy, prakāś, ādi bāhya sāmagrīko ḍhūn̐rḥanekī vyagratāke (-asthiratāke) kāraṇ atiśay caṁcal -kṣubdha

.

96pravacanasār[ bhagavānaśrīkuṁdakuṁd-

3anupātta parapadārtharūp sāmagrīko ḍhūn̐rḥanekī vyagratāse atyanta caṁcal -taral -asthir vartatā huā,

1. sparśādipradhān = jisameṁ sparśa, ras, gaṁdh aur varṇa mukhya haiṁ , aisī .

2. upātta = prāpta (indriy, man ityādi upātta par padārtha haiṁ )
3. anupātta = aprāpta (prakāś ityādi anupātta par padārtha haiṁ )
4. viklav = khinna; duḥkhī, ghabarāyā huā