Pravachansar-Hindi (iso15919 transliteration). Gatha: 66.

< Previous Page   Next Page >


Page 114 of 513
PDF/HTML Page 147 of 546

 

viṣayānabhipatadbhirasamīcīnavr̥ttitāmanubhavannuparuddhaśaktisāreṇāpi jñānadarśanavīryātmaken niścay- kāraṇatāmupāgaten svabhāven pariṇamamānaḥ svayamevāyamātmā sukhatāmāpadyate . śarīraṁ tvacetan- tvādev sukhatvapariṇaterniścayakāraṇatāmanupagacchanna jātu sukhatāmupaḍhaukat iti ..65..

athaitadev dr̥ḍhayati

egaṁteṇ hi deho suhaṁ ṇa dehissa kuṇadi sagge vā .

visayavaseṇ du sokkhaṁ dukkhaṁ vā havadi sayamādā ..66.. phāsehiṁ samasside sparśanādīndriyarahitaśuddhātmatattvavilakṣaṇaiḥ sparśanādibhirindriyaiḥ samāśritān samyak prāpyān grāhyān, itthaṁbhūtān viṣayān prāpya . sa kaḥ . appā ātmā kartā . kiṁviśiṣṭaḥ . sahāveṇ pariṇamamāṇo anantasukhopādānabhūtaśuddhātmasvabhāvaviparītenāśuddhasukhopādānabhūtenāśuddhātmasvabhāven pariṇamamānaḥ . itthaṁbhūtaḥ san sayamev suhaṁ svayamevendriyasukhaṁ bhavati pariṇamati . ṇa havadi deho dehaḥ aisī, prabal mohake vaś vartanevālī, ‘yah (viṣay) hameṁ iṣṭa hai’ isaprakār viṣayoṁkī or dauṛatī huī indriyoṁke dvārā asamīcīn (ayogya) pariṇatikā anubhav karanese jisakī 1śaktikī utkr̥ṣṭatā (-param śuddhatā) ruk gaī hai aise bhī (apane) jñān -darśan -vīryātmak svabhāvameṁ jo ki (sukhake) niścayakāraṇarūp haipariṇaman karatā huā yah ātmā svayamev sukhatvako prāpta karatā hai, (-sukharūp hotā hai;) aur śarīr to acetan hī honese sukhatvapariṇatikā niścay -kāraṇ na hotā huā kiṁcit mātra bhī sukhatvako prāpta nahīṁ karatā .

bhāvārtha :saśarīr avasthāmeṁ bhī ātmā hī sukharūp (-indriyasukharūp) pariṇatimeṁ pariṇaman karatā hai, śarīr nahīṁ; isaliye saśarīr avasthāmeṁ bhī sukhakā niścay kāraṇ ātmā hī hai arthāt indriyasukhakā bhī vāstavik kāraṇ ātmākā hī aśuddha svabhāv hai . aśuddha svabhāvameṁ pariṇamit ātmā hī svayamev indriyasukharūp hotā hai usameṁ śarīr kāraṇ nahīṁ hai; kyoṁki sukharūp pariṇati aur śarīr sarvathā bhinna honeke kāraṇ sukh aur śarīrameṁ niścayase kiṁcitmātra bhī kāryakāraṇatā nahīṁ hai ..65..

ab, isī bātako dr̥rḥ karate haiṁ :

ekāṁtathī svargey deh kare nahīṁ sukh dehīne,
paṇ viṣayavaś svayamev ātmā sukh vā duḥkh thāy che
. 66.

114pravacanasār[ bhagavānaśrīkuṁdakuṁd-

1. indriyasukharūp pariṇaman karanevāle ātmākī jñānadarśan -vīryātmak svabhāvakī utkr̥ṣṭa śakti ruk gaī hai arthāt svabhāv aśuddha ho gayā hai .