viṣayānabhipatadbhirasamīcīnavr̥ttitāmanubhavannuparuddhaśaktisāreṇāpi jñānadarśanavīryātmaken niścay- kāraṇatāmupāgaten svabhāven pariṇamamānaḥ svayamevāyamātmā sukhatāmāpadyate . śarīraṁ tvacetan- tvādev sukhatvapariṇaterniścayakāraṇatāmanupagacchanna jātu sukhatāmupaḍhaukat iti ..65..
egaṁteṇ hi deho suhaṁ ṇa dehissa kuṇadi sagge vā .
visayavaseṇ du sokkhaṁ dukkhaṁ vā havadi sayamādā ..66.. phāsehiṁ samasside sparśanādīndriyarahitaśuddhātmatattvavilakṣaṇaiḥ sparśanādibhirindriyaiḥ samāśritān samyak prāpyān grāhyān, itthaṁbhūtān viṣayān prāpya . sa kaḥ . appā ātmā kartā . kiṁviśiṣṭaḥ . sahāveṇ pariṇamamāṇo anantasukhopādānabhūtaśuddhātmasvabhāvaviparītenāśuddhasukhopādānabhūtenāśuddhātmasvabhāven pariṇamamānaḥ . itthaṁbhūtaḥ san sayamev suhaṁ svayamevendriyasukhaṁ bhavati pariṇamati . ṇa havadi deho dehaḥ aisī, prabal mohake vaś vartanevālī, ‘yah (viṣay) hameṁ iṣṭa hai’ isaprakār viṣayoṁkī or dauṛatī huī indriyoṁke dvārā asamīcīn (ayogya) pariṇatikā anubhav karanese jisakī 1śaktikī utkr̥ṣṭatā (-param śuddhatā) ruk gaī hai aise bhī (apane) jñān -darśan -vīryātmak svabhāvameṁ — jo ki (sukhake) niścayakāraṇarūp hai — pariṇaman karatā huā yah ātmā svayamev sukhatvako prāpta karatā hai, (-sukharūp hotā hai;) aur śarīr to acetan hī honese sukhatvapariṇatikā niścay -kāraṇ na hotā huā kiṁcit mātra bhī sukhatvako prāpta nahīṁ karatā .
bhāvārtha : — saśarīr avasthāmeṁ bhī ātmā hī sukharūp (-indriyasukharūp) pariṇatimeṁ pariṇaman karatā hai, śarīr nahīṁ; isaliye saśarīr avasthāmeṁ bhī sukhakā niścay kāraṇ ātmā hī hai arthāt indriyasukhakā bhī vāstavik kāraṇ ātmākā hī aśuddha svabhāv hai . aśuddha svabhāvameṁ pariṇamit ātmā hī svayamev indriyasukharūp hotā hai usameṁ śarīr kāraṇ nahīṁ hai; kyoṁki sukharūp pariṇati aur śarīr sarvathā bhinna honeke kāraṇ sukh aur śarīrameṁ niścayase kiṁcitmātra bhī kāryakāraṇatā nahīṁ hai ..65..
ab, isī bātako dr̥rḥ karate haiṁ : —
paṇ viṣayavaś svayamev ātmā sukh vā duḥkh thāy che. 66.
114pravacanasār[ bhagavānaśrīkuṁdakuṁd-
1. indriyasukharūp pariṇaman karanevāle ātmākī jñānadarśan -vīryātmak svabhāvakī utkr̥ṣṭa śakti ruk gaī hai arthāt svabhāv aśuddha ho gayā hai .