Pravachansar-Hindi (iso15919 transliteration). Gatha: 78.

< Previous Page   Next Page >


Page 132 of 513
PDF/HTML Page 165 of 546

 

nigaḍayorivāhaṁkārikaṁ viśeṣamabhimanyamāno‘hamindrapadādisaṁpadāṁ nidānamiti nirbharataraṁ dharmānu-
rāgamavalambate sa khalūparaktacittabhittitayā tiraskr̥taśuddhopayogaśaktirāsaṁsāraṁ śārīraṁ duḥkh-
mevānubhavati
..77..

athaivamavadhāritaśubhāśubhopayogāviśeṣaḥ samastamapi rāgadveṣadvaitamapahāsayannaśeṣaduḥkh- kṣayāy suniścitamanāḥ śuddhopayogamadhivasati evaṁ vididattho jo davvesu ṇa rāgamedi dosaṁ vā .

uvaogavisuddho so khavedi dehubbhavaṁ dukkhaṁ ..78..

śuddhaniścayen tu śuddhātmano bhinnatvādbhedo nāsti . evaṁ śuddhanayen puṇyapāpayorabhedaṁ yo‘sau na manyate sa devendracakravartibaladevavāsudevakāmadevādipadanimittaṁ nidānabandhen puṇyamicchannirmohaśuddhātmatattva- viparītadarśanacāritramohapracchāditaḥ suvarṇalohanigaḍadvayasamānapuṇyapāpadvayabaddhaḥ san saṁsārarahitaśuddhātmano viparītaṁ saṁsāraṁ bhramatītyarthaḥ ..77.. athaivaṁ śubhāśubhayoḥ samānatvaparijñānen niścitaśuddhātmatattvaḥ san aisā hone par bhī, jo jīv un donoṁmeṁsuvarṇa aur lohekī beṛīkī bhān̐ti1ahaṁkārik antar mānatā huā, ahamindrapadādi sampadāoṁke kāraṇabhūt dharmānurāg par atyanta nirbharamayarūpase (-gāḍharūpase) avalambit hai, vah jīv vāstavameṁ cittabhūmike uparakta honese (-cittakī bhūmi karmopādhike nimittase raṁgī huīmalin vikr̥t honese) jisane śuddhopayog śaktikā tiraskār kiyā hai, aisā vartatā huā saṁsāraparyanta (-jabatak is saṁsārakā astitva hai tabatak arthāt sadāke liye) śārīrik duḥkhakā hī anubhav karatā hai .

bhāvārtha :jaise sonekī beḍī aur lohekī beḍī donoṁ aviśeṣarūpase bān̐dhanekā hī kām karatī haiṁ usīprakār puṇya -pāp donoṁ aviśeṣarūpase bandhan hī haiṁ . jo jīv puṇya aur pāpakī aviśeṣatāko kabhī nahīṁ mānatā usakā us bhayaṁkar saṁsārameṁ paribhramaṇakā kabhī anta nahīṁ ātā ..77..

ab, isaprakār śubh aur aśubh upayogakī aviśeṣatā avadhārit karake, samasta rāgadveṣake dvaitako dūr karate hue, aśeṣ duḥkhakā kṣay karanekā manameṁ dr̥rḥ niścay karake śuddhopayogameṁ nivās karatā hai (-use aṁgīkār karatā hai ) :

viditārtha e rīt, rāgadveṣ lahe na je dravyo viṣe, śuddhopayogī jīv te kṣay dehagat duḥkhano kare. 78.

132pravacanasār[ bhagavānaśrīkuṁdakuṁd-

1. puṇya aur pāpameṁ antar honekā mat ahaṁkārajanya (avidyājanya, ajñānajanya hai) .