Pravachansar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/Dce
Tiny url for this page: http://samyakdarshan.org/Geg55Km

Page 216 of 513
PDF/HTML Page 249 of 546

 

Hide bookmarks
background image
evaṁvidhaṁ svabhāve dravyaṁ dravyārthaparyāyārthābhyām .
sadasadbhāvanibaddhaṁ prādurbhāvaṁ sadā labhate ..111..
evametadyathoditaprakārasākalyākalaṁk lāṁchanamanādinidhanaṁ satsvabhāve prādurbhāvamāskandati
dravyam . sa tu prādurbhāvo dravyasya dravyābhidheyatāyāṁ sadbhāvanibaddha ev syāt; paryāyābhidheyatāyāṁ
tvasadbhāvanibaddha ev . tathā hiyadā dravyamevābhidhīyate na paryāyāstadā prabhavāvasān-
varjitābhiryaugapadyapravr̥ttābhirdravyaniṣpādikābhiranvayaśaktibhiḥ prabhavāvasānalāṁchanāḥ kramapravr̥ttāḥ
mokṣaparyāyaḥ kevalajñānādirūpo guṇasamūhaśca yen kāraṇen taddvayamapi paramātmadravyaṁ vinā nāsti,
na vidyate
. kasmāt . pradeśābhedāditi . utpādavyayadhrauvyātmakaśuddhasattārūpaṁ muktātmadravyaṁ bhavati .
tasmādabheden sattaiv dravyamityarthaḥ . yathā muktātmadravye guṇaparyāyābhyāṁ sahābhedavyākhyānaṁ kr̥taṁ tathā
yathāsaṁbhavaṁ sarvadravyeṣu jñātavyamiti ..110.. evaṁ guṇaguṇivyākhyānarūpeṇ prathamagāthā, dravyasya
guṇaparyāyābhyāṁ sah bhedo nāstīti kathanarūpeṇ dvitīyā ceti svatantragāthādvayen ṣaṣṭhasthalaṁ gatam .. ath
dravyasya dravyārthikaparyāyārthikanayābhyāṁ sadutpādāsadutpādau darśayatievaṁvihasabbhāve evaṁvidhasadbhāve
sattālakṣaṇamutpādavyayadhrauvyalakṣaṇaṁ guṇaparyāyalakṣaṇaṁ dravyaṁ cetyevaṁvidhapūrvoktasadbhāve sthitaṁ, athavā evaṁvihaṁ
sahāve
iti pāṭhāntaram
. tatraivaṁvidhaṁ pūrvoktalakṣaṇaṁ svakīyasadbhāve sthitam . kim . davvaṁ dravyaṁ kartr̥ . kiṁ
1. akalaṁk = nirdoṣ (yah dravya pūrvakathit sarvaprakār nirdoṣ lakṣaṇavālā hai .)
2. abhidheyatā = kahane yogyapanā; vivakṣā; kathanī .
3. anvayaśakti = anvayarūpaśakti . (anvayaśaktiyān̐ utpatti aur nāśase rahit haiṁ, ek hī sāth pravr̥tta
hotī haiṁ aur dravyako utpanna karatī haiṁ . jñān, darśan, cāritra ityādi ātmadravyakī anvayaśaktiyān̐ haiṁ .)
216pravacanasār[ bhagavānaśrīkuṁdakuṁd-
anvayārtha :[evaṁvidhaṁ dravyaṁ ] aisā (pūrvokta) dravya [svabhāve ] svabhāvameṁ
[dravyārthaparyāyārthābhyāṁ ] dravyārthik aur paryāyārthik nayoṁke dvārā [sadasadbhāvanibaddhaṁ prādurbhāvaṁ ]
sadbhāvasaṁbaddha aur asadbhāvasaṁbaddha utpādako [sadā labhate ] sadā prāpta karatā hai
..111..
ṭīkā :isaprakār yathodit (pūrvakathit) sarva prakārase 1akalaṁk lakṣaṇavālā,
anādinidhan vah dravya sat -svabhāvameṁ (astitvasvabhāvameṁ) utpādako prāpta hotā hai . dravyakā
vah utpād, dravyakī 2abhidheyatāke samay sadbhāvasaṁbaddha hī hai aur paryāyoṁkī abhidheyatāke
samay asadbhāvasaṁbaddha hī hai . ise spaṣṭa samajhāte haiṁ :
jab dravya hī kahā jātā haiparyāyeṁ nahīṁ, tab utpattivināś rahit, yugapat pravartamān,
dravyako utpanna karanevālī 3anvayaśaktiyoṁke dvārā, utpattivināśalakṣaṇavālī, kramaśaḥ pravartamān,