evaṁvidhaṁ svabhāve dravyaṁ dravyārthaparyāyārthābhyām .
sadasadbhāvanibaddhaṁ prādurbhāvaṁ sadā labhate ..111..
evametadyathoditaprakārasākalyākalaṁk lāṁchanamanādinidhanaṁ satsvabhāve prādurbhāvamāskandati
dravyam . sa tu prādurbhāvo dravyasya dravyābhidheyatāyāṁ sadbhāvanibaddha ev syāt; paryāyābhidheyatāyāṁ
tvasadbhāvanibaddha ev . tathā hi — yadā dravyamevābhidhīyate na paryāyāstadā prabhavāvasān-
varjitābhiryaugapadyapravr̥ttābhirdravyaniṣpādikābhiranvayaśaktibhiḥ prabhavāvasānalāṁchanāḥ kramapravr̥ttāḥ
mokṣaparyāyaḥ kevalajñānādirūpo guṇasamūhaśca yen kāraṇen taddvayamapi paramātmadravyaṁ vinā nāsti,
na vidyate . kasmāt . pradeśābhedāditi . utpādavyayadhrauvyātmakaśuddhasattārūpaṁ muktātmadravyaṁ bhavati .
tasmādabheden sattaiv dravyamityarthaḥ . yathā muktātmadravye guṇaparyāyābhyāṁ sahābhedavyākhyānaṁ kr̥taṁ tathā
yathāsaṁbhavaṁ sarvadravyeṣu jñātavyamiti ..110.. evaṁ guṇaguṇivyākhyānarūpeṇ prathamagāthā, dravyasya
guṇaparyāyābhyāṁ sah bhedo nāstīti kathanarūpeṇ dvitīyā ceti svatantragāthādvayen ṣaṣṭhasthalaṁ gatam .. ath
dravyasya dravyārthikaparyāyārthikanayābhyāṁ sadutpādāsadutpādau darśayati – evaṁvihasabbhāve evaṁvidhasadbhāve
sattālakṣaṇamutpādavyayadhrauvyalakṣaṇaṁ guṇaparyāyalakṣaṇaṁ dravyaṁ cetyevaṁvidhapūrvoktasadbhāve sthitaṁ, athavā evaṁvihaṁ
sahāve iti pāṭhāntaram . tatraivaṁvidhaṁ pūrvoktalakṣaṇaṁ svakīyasadbhāve sthitam . kim . davvaṁ dravyaṁ kartr̥ . kiṁ
1. akalaṁk = nirdoṣ (yah dravya pūrvakathit sarvaprakār nirdoṣ lakṣaṇavālā hai .)
2. abhidheyatā = kahane yogyapanā; vivakṣā; kathanī .
3. anvayaśakti = anvayarūpaśakti . (anvayaśaktiyān̐ utpatti aur nāśase rahit haiṁ, ek hī sāth pravr̥tta
hotī haiṁ aur dravyako utpanna karatī haiṁ . jñān, darśan, cāritra ityādi ātmadravyakī anvayaśaktiyān̐ haiṁ .)
216pravacanasār[ bhagavānaśrīkuṁdakuṁd-
anvayārtha : — [evaṁvidhaṁ dravyaṁ ] aisā (pūrvokta) dravya [svabhāve ] svabhāvameṁ
[dravyārthaparyāyārthābhyāṁ ] dravyārthik aur paryāyārthik nayoṁke dvārā [sadasadbhāvanibaddhaṁ prādurbhāvaṁ ]
sadbhāvasaṁbaddha aur asadbhāvasaṁbaddha utpādako [sadā labhate ] sadā prāpta karatā hai ..111..
ṭīkā : — isaprakār yathodit (pūrvakathit) sarva prakārase 1akalaṁk lakṣaṇavālā,
anādinidhan vah dravya sat -svabhāvameṁ (astitvasvabhāvameṁ) utpādako prāpta hotā hai . dravyakā
vah utpād, dravyakī 2abhidheyatāke samay sadbhāvasaṁbaddha hī hai aur paryāyoṁkī abhidheyatāke
samay asadbhāvasaṁbaddha hī hai . ise spaṣṭa samajhāte haiṁ : —
jab dravya hī kahā jātā hai — paryāyeṁ nahīṁ, tab utpattivināś rahit, yugapat pravartamān,
dravyako utpanna karanevālī 3anvayaśaktiyoṁke dvārā, utpattivināśalakṣaṇavālī, kramaśaḥ pravartamān,