paryāyaniṣpādikā vyatirekavyaktīstāstāḥ saṁkrāmato dravyasya sadbhāvanibaddha ev prādurbhāvaḥ,
hemavat . tathā hi — yadā hemaivābhidhīyate nāṁgadādayaḥ paryāyāstadā hemasamānajīvitābhiryaug-
padyapravr̥ttābhirhemaniṣpādikābhiranvayaśakti bhiraṁgadādiparyāyasamānajīvitāḥ kramapravr̥ttā aṁgadādi-
paryāyaniṣpādikā vyatirekavyaktīstāstāḥ saṁkrāmato hemnaḥ sadbhāvanibaddha ev prādurbhāvaḥ . yadā
tu paryāyā evābhidhīyante na dravyaṁ, tadā prabhavāvasānalāṁchanābhiḥ kramapravr̥ttābhiḥ
paryāyaniṣpādikābhirvyatirekavyaktibhistābhistābhiḥ prabhavāvasānavarjitā yaugapadyapravr̥ttā dravya-
karoti . sadā labhadi sadā sarvakālaṁ labhate . kiṁ karmatāpannam . pādubbhāvaṁ prādurbhāvamutpādam .
kathaṁbhūtam . sadasabbhāvaṇibaddhaṁ sadbhāvanibaddhamasadbhāvanibaddhaṁ ca . kābhyāṁ kr̥tvā . davvatthapajjayatthehiṁ
dravyārthikaparyāyārthikanayābhyāmiti . tathāhi — yathā yadā kāle dravyārthikanayen vivakṣā kriyate yadev
kaṭakaparyāye suvarṇaṁ tadev kaṅkaṇaparyāye nānyaditi, tadā kāle sadbhāvanibaddha evotpādaḥ . kasmāditi
cet . dravyasya dravyarūpeṇāvinaṣṭatvāt . yadā punaḥ paryāyavivakṣā kriyate kaṭakaparyāyāt sakāśādanyo yaḥ
kaṅkaṇaparyāyaḥ suvarṇasambandhī sa ev na bhavati, tadā punarasadutpādaḥ . kasmāditi cet . pūrvaparyāyasya
vinaṣṭatvāt . tathā yadā dravyārthikanayavivakṣā kriyate ya ev pūrvaṁ gr̥hasthāvasthāyāmevamevaṁ gr̥havyāpāraṁ
kr̥tavān paścājjinadīkṣāṁ gr̥hītvā sa evedānīṁ rāmādikevalipuruṣo niścayaratnatrayātmakaparamātmadhyāne-
*1. vyatirekavyakti = bhedarūp pragaṭatā . [vyatirekavyaktiyān̐ utpatti vināśako prāpta hotī haiṁ, kramaśaḥ pravr̥tta
hotī haiṁ aur paryāyoṁko utpanna karatī haiṁ . śrutajñān, kevalajñān ityādi tathā svarūpācaraṇ cāritra,
yathākhyātacāritra ityādi ātmadravyakī vyatirekavyaktiyān̐ haiṁ . vyatirek aur anvayake arthoṁke liye
199veṁ pr̥ṣṭhakā phu ṭanoṭ (ṭippaṇī) dekheṁ . ]
2. sadbhāvasaṁbaddha = sadbhāv -astitvake sāth saṁbaṁdh rakhanevālā, – saṁkalit . [dravyakī vivakṣāke samay
anvay śaktiyoṁko mukhya aur vyatirekavyaktiyoṁko gauṇ kar diyā jātā hai, isaliye dravyake
sadbhāvasaṁbaddha utpād (sat -utpād, vidyamānakā utpād) hai . ]
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
217
પ્ર. ૨૮
paryāyoṁkī utpādak un -un 1vyatirekavyaktiyoṁko prāpta honevāle dravyako 2sadbhāvasaṁbaddha hī
utpād hai; suvarṇakī bhān̐ti . jaise : — jab suvarṇa hī kahā jātā hai — bājūbaṁdhā ādi paryāyeṁ
nahīṁ, tab suvarṇa jitanī sthāyī, yugapat pravartamān, suvarṇakī utpādak anvayaśaktiyoṁke dvārā
bājūbaṁdh ityādi paryāy jitane sthāyī, kramaśaḥ pravartamān, bājūbaṁdh ityādi paryāyoṁkī utpādak
un -un vyatirekavyaktiyoṁko prāpta honevāle suvarṇakā sadbhāvasaṁbaddha hī utpād hai .
aur jab paryāyeṁ hī kahī jātī haiṁ, — dravya nahīṁ, tab utpattivināś jinakā lakṣaṇ hai
aisī, kramaśaḥ pravartamān, paryāyoṁko utpanna karanevālī un -un vyatirekavyaktiyoṁke dvārā,
utpattivināś rahit, yugapat pravartamān, dravyakī utpādak anvayaśaktiyoṁko prāpta honevāle