Pravachansar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/Dce
Tiny url for this page: http://samyakdarshan.org/Geg56ho

Page 217 of 513
PDF/HTML Page 250 of 546

 

Hide bookmarks
background image
paryāyaniṣpādikā vyatirekavyaktīstāstāḥ saṁkrāmato dravyasya sadbhāvanibaddha ev prādurbhāvaḥ,
hemavat
. tathā hiyadā hemaivābhidhīyate nāṁgadādayaḥ paryāyāstadā hemasamānajīvitābhiryaug-
padyapravr̥ttābhirhemaniṣpādikābhiranvayaśakti bhiraṁgadādiparyāyasamānajīvitāḥ kramapravr̥ttā aṁgadādi-
paryāyaniṣpādikā vyatirekavyaktīstāstāḥ saṁkrāmato hemnaḥ sadbhāvanibaddha ev prādurbhāvaḥ
. yadā
tu paryāyā evābhidhīyante na dravyaṁ, tadā prabhavāvasānalāṁchanābhiḥ kramapravr̥ttābhiḥ
paryāyaniṣpādikābhirvyatirekavyaktibhistābhistābhiḥ prabhavāvasānavarjitā yaugapadyapravr̥ttā dravya-
karoti . sadā labhadi sadā sarvakālaṁ labhate . kiṁ karmatāpannam . pādubbhāvaṁ prādurbhāvamutpādam .
kathaṁbhūtam . sadasabbhāvaṇibaddhaṁ sadbhāvanibaddhamasadbhāvanibaddhaṁ ca . kābhyāṁ kr̥tvā . davvatthapajjayatthehiṁ
dravyārthikaparyāyārthikanayābhyāmiti . tathāhiyathā yadā kāle dravyārthikanayen vivakṣā kriyate yadev
kaṭakaparyāye suvarṇaṁ tadev kaṅkaṇaparyāye nānyaditi, tadā kāle sadbhāvanibaddha evotpādaḥ . kasmāditi
cet . dravyasya dravyarūpeṇāvinaṣṭatvāt . yadā punaḥ paryāyavivakṣā kriyate kaṭakaparyāyāt sakāśādanyo yaḥ
kaṅkaṇaparyāyaḥ suvarṇasambandhī sa ev na bhavati, tadā punarasadutpādaḥ . kasmāditi cet . pūrvaparyāyasya
vinaṣṭatvāt . tathā yadā dravyārthikanayavivakṣā kriyate ya ev pūrvaṁ gr̥hasthāvasthāyāmevamevaṁ gr̥havyāpāraṁ
kr̥tavān paścājjinadīkṣāṁ gr̥hītvā sa evedānīṁ rāmādikevalipuruṣo niścayaratnatrayātmakaparamātmadhyāne-
*1. vyatirekavyakti = bhedarūp pragaṭatā . [vyatirekavyaktiyān̐ utpatti vināśako prāpta hotī haiṁ, kramaśaḥ pravr̥tta
hotī haiṁ aur paryāyoṁko utpanna karatī haiṁ . śrutajñān, kevalajñān ityādi tathā svarūpācaraṇ cāritra,
yathākhyātacāritra ityādi ātmadravyakī vyatirekavyaktiyān̐ haiṁ . vyatirek aur anvayake arthoṁke liye
199veṁ pr̥ṣṭhakā phu ṭanoṭ (ṭippaṇī) dekheṁ . ]
2. sadbhāvasaṁbaddha = sadbhāv -astitvake sāth saṁbaṁdh rakhanevālā,saṁkalit . [dravyakī vivakṣāke samay
anvay śaktiyoṁko mukhya aur vyatirekavyaktiyoṁko gauṇ kar diyā jātā hai, isaliye dravyake
sadbhāvasaṁbaddha utpād (sat -utpād, vidyamānakā utpād) hai
. ]
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
217
પ્ર. ૨૮
paryāyoṁkī utpādak un -un 1vyatirekavyaktiyoṁko prāpta honevāle dravyako 2sadbhāvasaṁbaddha hī
utpād hai; suvarṇakī bhān̐ti . jaise :jab suvarṇa hī kahā jātā haibājūbaṁdhā ādi paryāyeṁ
nahīṁ, tab suvarṇa jitanī sthāyī, yugapat pravartamān, suvarṇakī utpādak anvayaśaktiyoṁke dvārā
bājūbaṁdh ityādi paryāy jitane sthāyī, kramaśaḥ pravartamān, bājūbaṁdh ityādi paryāyoṁkī utpādak
un -un vyatirekavyaktiyoṁko prāpta honevāle suvarṇakā sadbhāvasaṁbaddha hī utpād hai
.
aur jab paryāyeṁ hī kahī jātī haiṁ,dravya nahīṁ, tab utpattivināś jinakā lakṣaṇ hai
aisī, kramaśaḥ pravartamān, paryāyoṁko utpanna karanevālī un -un vyatirekavyaktiyoṁke dvārā,
utpattivināś rahit, yugapat pravartamān, dravyakī utpādak anvayaśaktiyoṁko prāpta honevāle