Pravachansar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/Dce
Tiny url for this page: http://samyakdarshan.org/Geg56Oq

Page 218 of 513
PDF/HTML Page 251 of 546

 

Hide bookmarks
background image
niṣpādikā anvayaśaktīḥ saṁkrāmato dravyasyāsadbhāvanibaddha ev prādurbhāvaḥ, hemavadev . tathā
hiyadāṁgadādiparyāyā evābhidhīyante, na hem, tadāṁgadādiparyāyasamānajīvitābhiḥ
kramapravr̥ttābhiraṁgadādiparyāyaniṣpādikābhirvyatirekavyaktibhistābhistābhirhemasamānajīvitā
yaugapadyapravr̥ttā hemaniṣpādikā anvayaśaktiḥ saṁkrāmato hemno‘sadbhāvanibaddha ev prādurbhāvaḥ
.
ath paryāyābhidheyatāyāmapyasadutpattau paryāyaniṣpādikāstāstā vyatirekavyaktayo yaugapadyapravr̥tti-
māsādyānvayaśaktitvamāpannāḥ paryāyān dravīkuryuḥ, tathāṁgadādiparyāyaniṣpādikābhistābhi-
stābhirvyatirekavyaktibhiryaugapadyapravr̥ttimāsādyānvayaśaktitvamāpannābhiraṁgadādiparyāyā api hemī-
kriyeran
. dravyābhidheyatāyāmapi sadutpattau dravyaniṣpādikā anvayaśaktayaḥ kramapravr̥ttimāsādya
tattadvayatirekavyaktitvamāpannā dravyaṁ paryāyīkuryuḥ, tathā hemaniṣpādikābhiranvayaśaktibhiḥ
nānantasukhāmr̥tatr̥pto jātaḥ, na cānya iti, tadā sadbhāvanibaddha evotpādaḥ . kasmāditi cet .
puruṣatvenāvinaṣṭatvāt . yadā tu paryāyanayavivakṣā kriyate pūrvaṁ sarāgāvasthāyāḥ sakāśādanyo‘yaṁ
bharatasagararāmapāṇḍavādikevalipuruṣāṇāṁ saṁbandhī niruparāgaparamātmaparyāyaḥ sa ev na bhavati, tadā
218pravacanasār[ bhagavānaśrīkuṁdakuṁd-
dravyako 1asadbhāvasaṁbaddha hī utpād hai; suvarṇakī hī bhān̐ti . vah isaprakār jab bājūbaṁdhādi
paryāyeṁ hī kahī jātī haiṁsuvarṇa nahīṁ, tab bājūbaṁdh ityādi paryāy jitanī ṭikanevālī, kramaśaḥ
pravartamān, bājūbaṁdh ityādi paryāyoṁkī utpādak un -un vyatirek -vyaktiyoṁke dvārā, suvarṇa
jitanī ṭikanevālī, yugapat pravartamān, suvarṇakī utpādak anvayaśaktiyoṁko prāpta suvarṇake
asadbhāvayukta hī utpād hai
.
ab, paryāyoṁkī abhidheyatā (kathanī) ke samay bhī, asat -utpādameṁ paryāyoṁko utpanna
karanevālī ve -ve vyatirekavyaktiyān̐ yugapat pravr̥tti prāpta karake anvayaśaktipaneko prāpta hotī huī
paryāyoṁko dravya karatā hai (-paryāyoṁkī vivakṣāke samay bhī vyatirekavyaktiyān̐ anvayaśaktirūp
banatī huī paryāyoṁko dravyarūp karatī haiṁ ); jaise bājūbaṁdh ādi paryāyoṁko utpanna karanevālī ve-
ve vyatirekavyaktiyān̐ yugapat pravr̥tti prāpta karake anvayaśaktipaneko prāpta karatī huī bājubaṁdh
ityādi paryāyoṁko suvarṇa karatā hai tadnusār
. dravyakī abhidheyatāke samay bhī, sat -utpādameṁ
dravyakī utpādak anvayaśaktiyān̐ kramapravr̥ttiko prāpta karake us -us vyatirekavyaktitvako prāpta
hotī huī, dravyako paryāyeṁ (-paryāyarūp) karatī haiṁ; jaise suvarṇakī utpādak anvayaśaktiyān̐
1. asadbhāvasaṁbaṁddha = anastitvake sāth saṁbaṁdhavālāsaṁkalit . [paryāyoṁkī vivakṣāke samay
vyatirekavyaktiyoṁko mukhya aur anvayaśaktiyoṁko gauṇ kiyā jātā hai, isaliye dravyake asadbhāvasaṁbaddha
utpād (asat -utpād, avidyamānakā utpād) hai
. ]