Pravachansar-Hindi (iso15919 transliteration). Gatha: 112.

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/Dce
Tiny url for this page: http://samyakdarshan.org/Geg57ls

Page 219 of 513
PDF/HTML Page 252 of 546

 

Hide bookmarks
background image
kramapravr̥ttimāsādya tattadvayatirekamāpannābhirhemāṁgadādiparyāyamātrīkriyet . tato dravyārthādeśā-
tsadutpādaḥ, paryāyārthādeśādasat ityanavadyam ..111..
ath sadutpādamananyatven niścinoti
jīvo bhavaṁ bhavissadi ṇaro‘maro vā paro bhavīy puṇo .
kiṁ davvattaṁ pajahadi ṇa jahaṁ aṇṇo kahaṁ hodi ..112..
punarasadbhāvanibaddha evotpādaḥ . kasmāditi cet . pūrvaparyāyādanyatvāditi . yathedaṁ jīvadravye sadutpādā-
sadutpādavyākhyānaṁ kr̥taṁ tathā sarvadravyeṣu yathāsaṁbhavaṁ jñātavyamiti ..111.. ath pūrvoktamev sadutpādaṁ
dravyādabhinnatven vivr̥ṇotijīvo jīvaḥ kartā bhavaṁ bhavan pariṇaman san bhavissadi bhaviṣyati tāvat .
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
219
kramapravr̥tti prāpta karake us -us vyatirekavyaktitvako prāpta hotī huī, suvarṇako bājūbaṁdhādi
paryāyamātra (-paryāyamātrarūp) karatī haiṁ
.
isaliye dravyārthik kathanase sat -utpād hai, paryāyārthik kathanase asat -utpād hai
yah bāt anavadya (nirdoṣ, abādhya) hai .
bhāvārtha :jo pahale vidyamān ho usīkī utpattiko sat -utpād kahate haiṁ aur jo
pahale vidyamān na ho usakī utpattiko asat -utpād kahate haiṁ . jab paryāyoṁko gauṇ karake
dravyakā mukhyatayā kathan kiyā jātā hai, tab to jo vidyamān thā vahī utpanna hotā hai, (kyoṁki
dravya to tīnoṁ kālameṁ vidyamān hai); isaliye dravyārthik nayase to dravyako sat -utpād hai; aur
jab dravyako gauṇ karake paryāyoṁkā mukhyatayā kathan kiyā jātā hai tab jo vidyamān nahīṁ thā
vah utpanna hotā hai (kyoṁki vartamān paryāy bhūtakālameṁ vidyamān nahīṁ thī), isaliye paryāyārthik
nayase dravyake asat -utpād hai
.
yahān̐ yah lakṣyameṁ rakhanā cāhiye ki dravya aur paryāyeṁ bhinna -bhinna vastuen̐ nahīṁ haiṁ; isaliye
paryāyoṁkī vivakṣāke samay bhī, asat -utpādameṁ, jo paryāyeṁ haiṁ ve dravya hī haiṁ, aur dravyakī
vivakṣāke samay bhī sat -utpādameṁ, jo dravya hai ve hī paryāyeṁ hī haiṁ
..111..
ab (sarva paryāyoṁmeṁ dravya ananya hai arthāt vah kā vahī hai, isaliye usake sat -utpād
isaprakār) sat -utpādako ananyatva ke dvārā niścit karate haiṁ :
jīv pariṇame tethī narādik e thaśe; paṇ terūpe
śuṁ choḍato dravyatvane ? nahi choḍato kyam anya e ? 112.