jīvo bhavan bhaviṣyati naro‘maro vā paro bhūtvā punaḥ .
kiṁ dravyatvaṁ prajahāti na jahadanyaḥ kathaṁ bhavati ..112..
dravyaṁ hi tāvad dravyatvabhūtāmanvayaśaktiṁ nityamapyaparityajadbhavati sadev . yastu dravyasya
paryāyabhūtāyā vyatirekavyakteḥ prādurbhāvaḥ tasminnapi dravyatvabhūtāyā anvayaśakterapracyavanād
dravyamananyadev . tato‘nanyatven niścīyate dravyasya sadutpādaḥ . tathā hi — jīvo dravyaṁ
bhavannārakatiryaṅmanuṣyadevasiddhatvānāmanyatamen paryāyeṇ dravyasya paryāyadurlalitavr̥ttitvād-
vaśyamev bhaviṣyati . sa hi bhūtvā ca ten kiṁ dravyatvabhūtāmanvayaśaktimujjhati, nojjhati .
kiṁ kiṁ bhaviṣyati . nirvikāraśuddhopayogavilakṣaṇābhyāṁ śubhāśubhopayogābhyāṁ pariṇamya ṇaro‘maro vā paro
naro devaḥ parastiryaṅnārakarūpo vā nirvikāraśuddhopayogen siddho vā bhaviṣyati . bhavīy puṇo evaṁ
pūrvoktaprakāreṇ punarbhūtvāpi . athavā dvitīyavyākhyānam . bhavan vartamānakālāpekṣayā bhaviṣyati
bhāvikālāpekṣayā bhūtvā bhūtakālāpekṣayā ceti kālatraye caivaṁ bhūtvāpi kiṁ davvattaṁ pajahadi kiṁ dravyatvaṁ
parityajati . ṇa cayadi dravyārthikanayen dravyatvaṁ na tyajati, dravyādbhinno na bhavati . aṇṇo kahaṁ havadi
220pravacanasār[ bhagavānaśrīkuṁdakuṁd-
anvayārtha : — [jīvaḥ ] jīv [bhavan ] pariṇamit hotā huā [naraḥ ] manuṣya,
[amaraḥ ] dev [vā ] athavā [paraḥ ] anya (-tiryaṁc, nārakī yā siddha) [bhaviṣyati ] hogā,
[punaḥ ] parantu [bhūtvā ] manuṣya devādi hokar [kiṁ ] kyā vah [dravyatvaṁ prajahāti ] dravyatvako
choṛ detā hai ? [na jahat ] nahīṁ choṛatā huā vah [anyaḥ kathaṁ bhavati ] anya kaise ho sakatā
hai ? (arthāt vah anya nahīṁ, vahakā vahī hai .)..112..
ṭīkā : — pratham to dravya dravyatvabhūt anvayaśaktiko kabhī bhī na choṛatā huā sat
(vidyamān) hī hai . aur dravyake jo paryāyabhūt vyatirekavyaktikā utpād hotā hai usameṁ bhī
dravyatvabhūt anvayaśaktikā acyutapanā honese dravya ananya hī hai, (arthāt us utpādameṁ bhī
anvayaśakti to apatit -avinaṣṭa -niścal honese dravya vahakā vahī hai, anya nahīṁ .) isaliye
ananyapaneke dvārā dravyakā sat -utpād niścit hotā hai, (arthāt uparokta kathanānusār dravyakā
dravyāpekṣāse ananyapanā honese, usake sat -utpād hai, — aisā ananyapane dvārā siddha hotā hai .)
isī bātako (udāharaṇ se) spaṣṭa kiyā jātā hai : —
jīv dravya honese aur dravya paryāyoṁmeṁ vartanese jīv nārakatva, tiryaṁcatva, manuṣyatva,
devatva aur siddhatvameṁse kisī ek paryāyameṁ avaśyamev (pariṇamit) hogā . parantu vah
jīv us paryāyarūp hokar kyā dravyatvabhūt anvayaśaktiko choṛatā hai ? nahīṁ choṛatā .