yadi nojjhati kathamanyo nām syāt, yen prakaṭitatrikoṭisattākaḥ sa ev na
syāt ..112..
athāsadutpādamanyatven niścinoti —
maṇuvo ṇa hodi devo devo vā māṇuso va siddho vā .
evaṁ ahojjamāṇo aṇaṇṇabhāvaṁ kadhaṁ lahadi ..113..
manujo na bhavati devo devo vā manuṣo vā siddho vā .
evamabhavannananyabhāvaṁ kathaṁ labhate ..113..
anyo bhinnaḥ kathaṁ bhavati . kiṁtu dravyānvayaśaktirūpeṇ sadbhāvanibaddhotpādaḥ sa eveti dravyādabhinna iti
bhāvārthaḥ ..112.. ath dravyasyāsadutpādaṁ pūrvaparyāyādanyatven niścinoti — maṇuvo ṇa havadi devo
ākulatvotpādakamanujadevādivibhāvaparyāyavilakṣaṇamanākulatvarūpasvabhāvapariṇatilakṣaṇaṁ paramātmadravyaṁ
yadyapi niścayen manuṣyaparyāye devaparyāye ca samānaṁ tathāpi manujo devo na bhavati . kasmāt .
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
221
yadi nahīṁ choṛatā to vah anya kaise ho sakatā hai ki jisane trikoṭi sattā (-tīn
prakārakī sattā) jisake pragaṭ hai aisā vah (jīv), vahī na ho ?
bhāvārtha : — jīv manuṣya -devādik paryāyarūp pariṇamit hotā huā bhī anya nahīṁ
ho jātā, ananya rahatā hai, vahakā vahī rahatā hai; kyoṁki ‘vahī yah devakā jīv hai, jo
pūrvabhavameṁ manuṣya thā aur amuk bhavameṁ tiryaṁc thā’ aisā jñān ho sakatā hai . isaprakār
jīvakī bhān̐ti pratyek dravya apanī sarva paryāyoṁmeṁ vahakā vahī rahatā hai, anya nahīṁ ho
jātā, — ✽ananya rahatā hai . isaprakār dravyakā ananyapanā honese dravyakā sat -utpād niścit
hotā hai ..112..
ab, asat -utpādako anyatvake dvārā niścit karate haiṁ : —
anvayārtha : — [manujaḥ ] manuṣya [devaḥ na bhavati ] dev nahīṁ hai, [vā ] athavā
[devaḥ ] dev [mānuṣaḥ vā siddhaḥ vā ] manuṣya yā siddha nahīṁ hai; [evaṁ abhavan ] aisā na
hotā huā [ananya bhāvaṁ kathaṁ labhate ] ananyabhāvako kaise prāpta ho sakatā hai ? ..113..
✽(arthāt utpād -vyay -dhrauvyātmak jīv, manuṣyādi paryāyoṁrūp pariṇamit hone par bhī, anvayaśaktiko nahīṁ
choṛatā honese ananya – vahakā vahī – hai .)
mānav nathī sur, sur paṇ nahi manuj ke nahi siddha che;
e rīt nahi hoto thako kyam te ananyapaṇuṁ dhare ? 113.