paryāyā hi paryāyabhūtāyā ātmavyatirekavyakteḥ kāl ev sattvāttato‘nyakāleṣu
bhavantyasanta ev . yaśca paryāyāṇāṁ dravyatvabhūtayānvayaśaktyānusyūtaḥ kramānupātī svakāle
prādurbhāvaḥ tasminparyāyabhūtāyā ātmavyatirekavyakteḥ pūrvamasattvātparyāyā anya ev . tataḥ
paryāyāṇāmanyatven niścīyate paryāyasvarūpakartr̥karaṇādhikaraṇabhūtatven paryāyebhyo‘pr̥thagbhūtasya
dravyasyāsadutpādaḥ . tathā hi — na hi manujastridaśo vā siddho vā syāt, na hi tridaśo
manujo vā siddho vā syāt . evamasan kathamananyo nām syāt, yenānya ev na syāt;
yen ca niṣpadyamānamanujādiparyāyaṁ jāyamānavalayādivikāraṁ kāṁcanamiv jīvadravyamapi pratipad-
manyanna syāt ..113..
devaparyāyakāle manuṣyaparyāyasyānupalambhāt . devo vā māṇuso va siddho vā devo vā manuṣyo na bhavati
svātmopalabdhirūpasiddhaparyāyo vā na bhavati . kasmāt . paryāyāṇāṁ parasparaṁ bhinnakālatvāt,
suvarṇadravye kuṇḍalādiparyāyāṇāmiv . evaṁ ahojjamāṇo evamabhavansan aṇaṇṇabhāvaṁ kadhaṁ lahadi ananyabhāv-
222pravacanasār[ bhagavānaśrīkuṁdakuṁd-
ṭīkā : — paryāyeṁ paryāyabhūt svavyatirekavyaktike kālameṁ hī sat (-vidyamān)
honese, usase anya kāloṁmeṁ asat (-avidyamān) hī haiṁ . aur paryāyoṁkā dravyatvabhūt
anvayaśaktike sāth guṁthā huā (-ekarūpatāse yukta) jo kramānupātī (kramānusār) svakālameṁ
utpād hotā hai usameṁ paryāyabhūt svavyatirekavyaktikā pahale asatpanā honese, paryāyeṁ anya hī
haiṁ . isīliye paryāyoṁkī anyatāke dvārā dravyakā — jo ki paryāyoṁke svarūpakā kartā, karaṇ
aur adhikaraṇ honese paryāyoṁse apr̥thak hai usakā — asat -utpād niścit hotā hai .
is bātako (udāharaṇ dekar) spaṣṭa karate haiṁ : —
manuṣya vah dev yā siddha nahīṁ hai, aur dev, vah manuṣya yā siddha nahīṁ hai; isaprakār
na hotā huā ananya (-vahakā vahī) kaise ho sakatā hai, ki jisase anya hī na ho aur jisase
manuṣyādi paryāyeṁ utpanna hotī haiṁ aisā jīv dravya bhī — valayādi vikār (kaṁkaṇādi paryāyeṁ)
jisake utpanna hotī haiṁ aise suvarṇakī bhān̐ti — pad -pad par (prati paryāy par) anya na ho ?
[jaise kaṁkaṇ, kuṇḍal ityādi paryāyeṁ anya haiṁ, (-bhinna -bhinna haiṁ, ve kī ve hī nahīṁ haiṁ) isaliye
un paryāyoṁkā kartā suvarṇa bhī anya hai, isīprakār manuṣya, dev ityādi paryāyeṁ anya haiṁ, isaliye
un paryāyoṁkā kartā jīvadravya bhī paryāyāpekṣāse anya hai . ]
bhāvārtha : — jīvake anādi ananta -hone par bhī, manuṣya paryāyakālameṁ devaparyāyakī
yā svātmopalabdhirūp siddhaparyāyakī aprāpti hai arthāt manuṣya, dev yā siddha nahīṁ hai, isaliye
ve paryāyeṁ anya anya haiṁ . aisā honese, un paryāyoṁkā karttā, sādhan aur ādhār jīv bhī
paryāyāpekṣāse anyapaneko prāpta hotā hai . isaprakār jīvakī bhān̐ti pratyek dravyake paryāyāpekṣāse