athaikadravyasyānyatvānanyatvavipratiṣedhamuddhunoti —
davvaṭṭhieṇ savvaṁ davvaṁ taṁ pajjayaṭṭhieṇ puṇo .
havadi ya aṇṇamaṇaṇṇaṁ takkāle tammayattādo ..114..
dravyārthiken sarvaṁ dravyaṁ tatparyāyārthiken punaḥ .
bhavati cānyadananyattatkāle tanmayatvāt ..114..
sarvasya hi vastunaḥ sāmānyaviśeṣātmakatvāttatsvarūpamutpaśyatāṁ yathākramaṁ sāmānya-
viśeṣau paricchindatī dve kil cakṣuṣī, dravyārthikaṁ paryāyārthikaṁ ceti . tatra paryāyārthik-
mekatvaṁ kathaṁ labhate, na kathamapi . tat etāvadāyāti asadbhāvanibaddhotpādaḥ pūrvaparyāyādbhinno
bhavatīti ..113.. athaikadravyasya paryāyaissahānanyatvābhidhānamekatvamanyatvābhidhānamanekatvaṁ ca nay-
vibhāgen darśayati, athavā pūrvoktasadbhāvanibaddhāsadbhāvanibaddhamutpādadvayaṁ prakārāntareṇ samarthayati — havadi
bhavati . kiṁ kartr̥ . savvaṁ davvaṁ sarvaṁ vivakṣitāvivakṣitajīvadravyam . kiṁviśiṣṭaṁ bhavati . aṇaṇṇaṁ
ananyamabhinnamekaṁ tanmayamiti . ken sah . ten nārakatiryaṅmanuṣyadevarūpavibhāvaparyāyasamūhen keval-
jñānādyanantacatuṣṭayaśaktirūpasiddhaparyāyeṇ ca . ken kr̥tvā . davvaṭṭhieṇ śuddhānvayadravyārthikanayen .
kasmāt . kuṇḍalādiparyāyeṣu suvarṇasyev bhedābhāvāt . taṁ pajjayaṭṭhieṇ puṇo taddravyaṁ paryāyārthikanayen
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
223
anyapanā hai . isaprakār dravyako anyapanā honese dravyake asat -utpād hai, – aisā niścit hotā
hai ..113..
ab, ek hī dravyake ananyapanā aur ananyapanā honemeṁ jo virodh hai, use dūr karate
haiṁ . (arthāt usameṁ virodh nahīṁ ātā, yah batalāte haiṁ) : —
anvayārtha : — [dravyārthiken ] dravyārthik (nay) se [sarva ] sab [dravyaṁ ] dravya hai;
[punaḥ ca ] aur [paryāyārthiken ] paryāyārthik (nay) se [tat ] vah (dravya) [anyat ] anya-
anya hai, [tatkāle tanmayatvāt ] kyoṁki us samay tanmay honese [ananyat ] (dravya paryāyoṁse)
ananya hai ..114..
ṭīkā : — vāstavameṁ sabhī vastu sāmānya -viśeṣātmak honese vastukā svarūp
dekhanevāloṁke kramaśaḥ (1) sāmānya aur (2) viśeṣako jānanevālī do ān̐kheṁ haiṁ —
(1) dravyārthik aur (2) paryāyārthik .
dravyārthike badhuṁ dravya che; ne te ja paryāyārthike
che anya, jethī te samay tadrūp hoī ananya che. 114.