mekāntanimīlitaṁ vidhāy kevalonmīliten dravyārthiken yadāvalokyate tadā nārakatiryaṅ-
manuṣyadevasiddhatvaparyāyātmakeṣu viśeṣeṣu vyavasthitaṁ jīvasāmānyamekamavalokayatāmanav-
lokitaviśeṣāṇāṁ tatsarvaṁ jīvadravyamiti pratibhāti . yadā tu dravyārthikamekāntanimīlitaṁ vidhāy
kevalonmīliten paryāyārthikenāvalokyate tadā jīvadravye vyavasthitānnārakatiryaṅmanuṣyadev-
siddhatvaparyāyātmakān viśeṣānanekānavalokayatāmanavalokitasāmānyānāmanyadanyatpratibhāti,
dravyasya tattadviśeṣakāle tattadviśeṣebhyastanmayatvenānanyatvāt, gaṇatr̥ṇaparṇadārumayahavyavāhavat .
yadā tu te ubhe api dravyārthikaparyāyārthike tulyakālonmīlite vidhāy tat itaścāvalokyate
tadā nārakatiryaṅmanuṣyadevasiddhatvaparyāyeṣu vyavasthitaṁ jīvasāmānyaṁ jīvasāmānye ca vyavasthitā
nārakatiryaṅmanuṣyadevasiddhatvaparyāyātmakā viśeṣāśca tulyakālamevāvalokyante . tatraikacakṣurav-
punaḥ aṇṇaṁ anyadbhinnamanekaṁ paryāyaiḥ sah pr̥thagbhavati . kasmāditi cet . takkāle tammayattādo tr̥ṇāgni-
kāṣṭhāgnipatrāgnivat svakīyaparyāyaiḥ sah tatkāle tanmayatvāditi . etāvatā kimuktaṁ bhavati . dravyārthik-
nayen yadā vastuparīkṣā kriyate tadā paryāyasantānarūpeṇ sarvaṁ paryāyakadambakaṁ dravyamev pratibhāti . yadā
tu paryāyanayavivakṣā kriyate tadā dravyamapi paryāyarūpeṇ bhinnaṁ bhinnaṁ pratibhāti . yadā ca parasparasāpekṣa-
nayadvayen yugapatsamīkṣyate, tadaikatvamanekatvaṁ ca yugapatpratibhātīti . yathedaṁ jīvadravye vyākhyānaṁ kr̥taṁ tathā
224pravacanasār[ bhagavānaśrīkuṁdakuṁd-
inameṁse paryāyārthik cakṣuko sarvathā banda karake jab mātra khulī huī dravyārthik cakṣuke
dvārā dekhā jātā hai tab nārakapanā, tiryaṁcapanā, manuṣyapanā, devapanā aur siddhapanā — vah
paryāyasvarūp viśeṣoṁmeṁ rahanevāle ek jīvasāmānyako dekhanevāle aur viśeṣoṁko na dekhanevāle
jīvoṁko ‘vah sab jīv dravya hai’ aisā bhāsit hotā hai . aur jab dravyārthik cakṣuko sarvathā
banda karake mātra khulī huī paryāyārthik cakṣuke dvārā dekhā jātā hai tab jīvadravyameṁ rahanevāle
nārakapanā, tiryaṁcapanā, manuṣyapanā, devapanā aur siddhapanā — ve paryāyasvarūp anek viśeṣoṁko
dekhanevāle aur sāmānyako na dekhanevāle jīvoṁko (vah jīv dravya) anya -anya bhāsit hotā
hai, kyoṁki dravya un -un viśeṣoṁke samay tanmay honese un -un viśeṣoṁse ananya hai — kaṇḍe,
ghās, patte aur kāṣṭhamay agnikī bhān̐ti . (jaise ghās, lakaṛī ityādikī agni us -us samay
ghāsamay, lakaḍīmay ityādi honese ghās, lakaṛī ityādise ananya hai usīprakār dravya un-
un paryāyarūp viśeṣoṁke samay tanmay honese unase ananya hai — pr̥thak nahīṁ hai .) aur jab un
dravyārthik aur paryāyārthik donoṁ ān̐khoṁko ek hī sāth kholakar unake dvārā aur inake dvārā
(-dravyārthik tathā paryāyārthik cakṣuoṁke) dekhā jātā hai tab nārakapanā, tiryaṁcapanā, manuṣyapanā,
devapanā aur siddhapanā paryāyoṁmeṁ rahanevālā jīvasāmānya tathā jīvasāmānyameṁ rahanevālā
nārakapanā -tiryaṁcapanā -manuṣyapanā -devapanā aur siddhatvaparyāyasvarūp viśeṣ tulyakālameṁ hī
(ek hī sāth) dikhāī dete haiṁ .