Pravachansar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/Dce
Tiny url for this page: http://samyakdarshan.org/Geg590C

Page 224 of 513
PDF/HTML Page 257 of 546

 

Hide bookmarks
background image
mekāntanimīlitaṁ vidhāy kevalonmīliten dravyārthiken yadāvalokyate tadā nārakatiryaṅ-
manuṣyadevasiddhatvaparyāyātmakeṣu viśeṣeṣu vyavasthitaṁ jīvasāmānyamekamavalokayatāmanav-
lokitaviśeṣāṇāṁ tatsarvaṁ jīvadravyamiti pratibhāti
. yadā tu dravyārthikamekāntanimīlitaṁ vidhāy
kevalonmīliten paryāyārthikenāvalokyate tadā jīvadravye vyavasthitānnārakatiryaṅmanuṣyadev-
siddhatvaparyāyātmakān viśeṣānanekānavalokayatāmanavalokitasāmānyānāmanyadanyatpratibhāti,
dravyasya tattadviśeṣakāle tattadviśeṣebhyastanmayatvenānanyatvāt
, gaṇatr̥ṇaparṇadārumayahavyavāhavat .
yadā tu te ubhe api dravyārthikaparyāyārthike tulyakālonmīlite vidhāy tat itaścāvalokyate
tadā nārakatiryaṅmanuṣyadevasiddhatvaparyāyeṣu vyavasthitaṁ jīvasāmānyaṁ jīvasāmānye ca vyavasthitā
nārakatiryaṅmanuṣyadevasiddhatvaparyāyātmakā viśeṣāśca tulyakālamevāvalokyante
. tatraikacakṣurav-
punaḥ aṇṇaṁ anyadbhinnamanekaṁ paryāyaiḥ sah pr̥thagbhavati . kasmāditi cet . takkāle tammayattādo tr̥ṇāgni-
kāṣṭhāgnipatrāgnivat svakīyaparyāyaiḥ sah tatkāle tanmayatvāditi . etāvatā kimuktaṁ bhavati . dravyārthik-
nayen yadā vastuparīkṣā kriyate tadā paryāyasantānarūpeṇ sarvaṁ paryāyakadambakaṁ dravyamev pratibhāti . yadā
tu paryāyanayavivakṣā kriyate tadā dravyamapi paryāyarūpeṇ bhinnaṁ bhinnaṁ pratibhāti . yadā ca parasparasāpekṣa-
nayadvayen yugapatsamīkṣyate, tadaikatvamanekatvaṁ ca yugapatpratibhātīti . yathedaṁ jīvadravye vyākhyānaṁ kr̥taṁ tathā
224pravacanasār[ bhagavānaśrīkuṁdakuṁd-
inameṁse paryāyārthik cakṣuko sarvathā banda karake jab mātra khulī huī dravyārthik cakṣuke
dvārā dekhā jātā hai tab nārakapanā, tiryaṁcapanā, manuṣyapanā, devapanā aur siddhapanāvah
paryāyasvarūp viśeṣoṁmeṁ rahanevāle ek jīvasāmānyako dekhanevāle aur viśeṣoṁko na dekhanevāle
jīvoṁko ‘vah sab jīv dravya hai’ aisā bhāsit hotā hai
. aur jab dravyārthik cakṣuko sarvathā
banda karake mātra khulī huī paryāyārthik cakṣuke dvārā dekhā jātā hai tab jīvadravyameṁ rahanevāle
nārakapanā, tiryaṁcapanā, manuṣyapanā, devapanā aur siddhapanā
ve paryāyasvarūp anek viśeṣoṁko
dekhanevāle aur sāmānyako na dekhanevāle jīvoṁko (vah jīv dravya) anya -anya bhāsit hotā
hai, kyoṁki dravya un -un viśeṣoṁke samay tanmay honese un -un viśeṣoṁse ananya hai
kaṇḍe,
ghās, patte aur kāṣṭhamay agnikī bhān̐ti . (jaise ghās, lakaṛī ityādikī agni us -us samay
ghāsamay, lakaḍīmay ityādi honese ghās, lakaṛī ityādise ananya hai usīprakār dravya un-
un paryāyarūp viśeṣoṁke samay tanmay honese unase ananya hai
pr̥thak nahīṁ hai .) aur jab un
dravyārthik aur paryāyārthik donoṁ ān̐khoṁko ek hī sāth kholakar unake dvārā aur inake dvārā
(-dravyārthik tathā paryāyārthik cakṣuoṁke) dekhā jātā hai tab nārakapanā, tiryaṁcapanā, manuṣyapanā,
devapanā aur siddhapanā paryāyoṁmeṁ rahanevālā jīvasāmānya tathā jīvasāmānyameṁ rahanevālā
nārakapanā -tiryaṁcapanā -manuṣyapanā -devapanā aur siddhatvaparyāyasvarūp viśeṣ tulyakālameṁ hī
(ek hī sāth) dikhāī dete haiṁ
.