Pravachansar-Hindi (iso15919 transliteration). Gatha: 115.

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/Dce
Tiny url for this page: http://samyakdarshan.org/Geg6axE

Page 225 of 513
PDF/HTML Page 258 of 546

 

Hide bookmarks
background image
lokanamekadeśāvalokanaṁ, dvicakṣuravalokanaṁ sarvāvalokanam . tataḥ sarvāvalokane dravyasyā-
nyatvānanyatvaṁ ca na vipratiṣidhyate ..114..
ath sarvavipratiṣedhaniṣedhikāṁ saptabhaṁgīmavatārayati
atthi tti ya ṇatthi tti ya havadi avattavvamidi puṇo davvaṁ .
pajjāeṇ du keṇ vi tadubhayamādiṭṭhamaṇṇaṁ vā ..115..
sarvadravyeṣu yathāsaṁbhavaṁ jñātavyamityarthaḥ ..114.. evaṁ sadutpādāsadutpādakathanen prathamā, sadutpād-
viśeṣavivaraṇarūpeṇ dvitīyā, tathaivāsadutpādaviśeṣavivaraṇarūpeṇ tr̥tīyā, dravyaparyāyayorekatvānekatva-
pratipādanen caturthīti sadutpādāsadutpādavyākhyānamukhyatayā gāthācatuṣṭayen saptamasthalaṁ gatam
. ath
samastadurnayaikāntarūpavivādaniṣedhikāṁ nayasaptabhaṅgīṁ vistārayatiatthi tti ya syādastyev . syāditi
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
225
pra. 29
vahān̐, ek ān̐khase dekhā jānā vah ekadeś avalokan hai aur donoṁ ān̐khoṁse
dekhanā vah sarvāvalokan (-sampūrṇa avalokan) hai . isaliye sarvāvalokanameṁ dravyake
anyatva aur ananyatva virodhako prāpta nahīṁ hote .
bhāvārtha :pratyek dravya sāmānyaviśeṣātmak hai, isaliye pratyek dravya vahakā
vahī rahatā hai aur badalatā bhī hai . dravyakā svarūp hī aisā ubhayātmak honese dravyake
ananyatvameṁ aur anyatvameṁ virodh nahīṁ hai . jaisemarīci aur bhagavān mahāvīrakā
jīvasāmānyakī apekṣāse ananyatva aur jīv viśeṣoṁkī apekṣāse anyatva honemeṁ kisī
prakārakā virodh nahīṁ hai
.
dravyārthikanayarūpī ek cakṣuse dekhane par dravyasāmānya hī jñāt hotā hai, isaliye
dravya ananya arthāt vahakā vahī bhāsit hotā hai aur paryāyārthikanayarūpī dūsarī ek
cakṣuse dekhane par dravyake paryāyarūp viśeṣ jñāt hote haiṁ, isaliye dravya anya -anya bhāsit
hotā hai
. donoṁ nayarūpī donoṁ cakṣuoṁse dekhane par dravyasāmānya aur dravyake viśeṣ donoṁ
jñāt hote haiṁ, isaliye dravya ananya tathā anya -anya donoṁ bhāsit hotā hai ..114..
ab, samasta virodhoṁko dūr karanevālī saptabhaṁgī pragaṭ karate haiṁ :
asti, tathā che nāsti, tem ja dravya aṇavaktavya che,
vaḷī ubhay ko paryāyathī, vā anyarūp kathāy che. 115.