astīti ca nāstīti ca bhavatyavaktavyamiti punardravyam .
paryāyeṇ tu kenacit tadubhayamādiṣṭamanyadvā ..115..
syādastyev 1, syānnāstyev 2, syādavaktavyamev 3, syādastināstyev 4, syād-
styavaktavyamev 5, syānnāstyavaktavyamev 6, syādastināstyavaktavyameveti 7, svarūpeṇ 1,
pararūpeṇ 2, svapararūpayaugapadyen 3, svapararūpakra meṇ 4, svarūpasvapararūpayaugapadyābhyāṁ 5,
pararūpasvapararūpayaugapadyābhyāṁ 6, svarūpapararūpasvapararūpayaugapadyaiḥ 7, ādiśyamānasya svarūpeṇ
ko‘rthaḥ . kathaṁcit . kathaṁcitko‘rthaḥ . vivakṣitaprakāreṇ svadravyādicatuṣṭayen . taccatuṣṭayaṁ śuddha-
jīvaviṣaye kathyate . śuddhaguṇaparyāyādhārabhūtaṁ śuddhātmadravyaṁ dravyaṁ bhaṇyate, lokākāśapramitāḥ
śuddhāsaṁkhyeyapradeśāḥ kṣetraṁ bhaṇyate, vartamānaśuddhaparyāyarūpapariṇato vartamānasamayaḥ kālo bhaṇyate,
śuddhacaitanyaṁ bhāvaścetyuktalakṣaṇadravyādicatuṣṭay iti prathamabhaṅgaḥ 1 . ṇatthi tti ya syānnāstyev . syāditi
226pravacanasār[ bhagavānaśrīkuṁdakuṁd-
anvayārtha : — [dravyaṁ ] dravya [asti iti ca ] kisī paryāyase ‘asti’, [nāsti
iti ca ] kisī paryāyase ‘nāsti’ [punaḥ ] aur [avaktavyam iti bhavati ] kisī
paryāyase ‘avaktavya’ hai, [kenacit paryāyeṇ tu tadubhayaṁ ] aur kisī paryāyase ‘asti-
nāsti’ [vā ] athavā [anyat ādiṣṭam ] kisī paryāyase anya tīn bhaṁgarūp kahā
gayā hai ..115..
ṭīkā : — dravya (1) svarūpāpekṣāse ‘syāt asti’; (2) pararūpakī apekṣāse
‘syāt nāsti’; (3) svarūp -pararūpakī yugapat apekṣāse ‘syāt 2avaktavya’;
(4) svarūp -pararūpake kramakī apekṣāse ‘syāt asti -nāsti’; (5) svarūpakī aur
svarūp -pararūpakī yugapat apekṣāse ‘syāt asti -avaktavya’; (6) pararūpakī aur
svarūp -pararūpakī yugapat apekṣāse ‘syāt nāsti’, avaktavya; aur (7) svarūpakī,
pararūpakī tathā svarūp -pararūpakī yugapat apekṣāse ‘syāt asti -nāsti -avaktavya’ hai .
1. ‘syāt’ = kathaṁcit; kisīprakār; kisī apekṣāse . (pratyek dravya svacatuṣṭayakī apekṣāse — svadravya,
svakṣetra, svakāl aur svabhāvakī apekṣāse — ‘asti’ hai . śuddha jīvakā svacatuṣṭay isaprakār hai : — śuddha
guṇ -paryāyoṁkā ādhārabhūt śuddhātmadravya vah dravya hai; lokākāśapramāṇ śuddha asaṁkhyapradeś vah kṣetra hai, śuddha
paryāyarūpase pariṇat vartamān samay vah kāl hai, aur śuddha caitanya vah bhāv hai .)
2. avaktavya = jo kahā na jā sake . (ek hī sāth svarūp tathā pararūpakī apekṣāse dravya kathanameṁ nahīṁ
ā sakatā, isaliye ‘avaktavya hai .)