sataḥ, pararūpeṇāsataḥ, svapararūpābhyāṁ yugapadvaktumaśakyasya, svapararūpābhyāṁ krameṇ sato‘sataśca,
svarūpasvapararūpayaugapadyābhyāṁ sato vaktumaśakyasya ca, pararūpasvapararūpayaugapadyābhyāmasato vaktum-
śakyasya ca, svarūpapararūpasvapararūpayaugapadyaiḥ sato‘sato vaktumaśakyasya cānantadharmaṇo dravyasyai-
kaikaṁ dharmamāśritya vivakṣitāvivakṣitavidhipratiṣedhābhyāmavatarantī saptabhaṁgikaivakāraviśrāntam-
ko‘rthaḥ . kathaṁcidvivakṣitaprakāreṇ paradravyādicatuṣṭayen 2 . havadi bhavati . kathaṁbhūtam . avattavvamidi
syādavaktavyamev . syāditi ko‘rthaḥ . kathaṁcidvivakṣitaprakāreṇ yugapatsvaparadravyādicatuṣṭayen 3 .
syādasti, syānnāsti, syādavaktavyaṁ, syādastināsti, syādastyevāvaktavyaṁ, syānnāstyevāvaktavyaṁ,
syādastināstyevāvaktavyam . puṇo punaḥ itthaṁbhūtam kiṁ bhavati . davvaṁ paramātmadravyaṁ kartr̥ . punarapi kathaṁbhūtaṁ
bhavati . tadubhayaṁ syādastināstyev . syāditi ko‘rthaḥ . kathaṁcidvivakṣitaprakāreṇ krameṇ svapar-
dravyādicatuṣṭayen 4 . kathaṁbhūtaṁ saditthamitthaṁ bhavati . ādiṭṭhaṁ ādiṣṭaṁ vivakṣitaṁ sat . ken kr̥tvā .
pajjāeṇ du paryāyeṇ tu praśnottararūpanayavibhāgen tu . kathaṁbhūten . keṇ vi kenāpi vivakṣiten
naigamādinayarūpeṇ . aṇṇaṁ vā anyadvā saṁyogabhaṅgatrayarūpeṇ . tatkathyate — syādastyevāvaktavyaṁ . syāditi
ko‘rthaḥ . kathaṁcit vivakṣitaprakāreṇ svadravyādicatuṣṭayen yugapatsvaparadravyādicatuṣṭayen ca 5 .
syānnāstyevāvakta vyaṁ . syāditi ko‘rthaḥ . ka thaṁcit vivakṣitaprakāreṇ paradravyādicatuṣṭayen
yugapatsvaparadravyādicatuṣṭayen ca 6 . syādastināstyevāvaktavyaṁ . syāditi ko‘rthaḥ . kathaṁcit
vivakṣitaprakāreṇ krameṇ svaparadravyādicatuṣṭayen yugapatsvaparadravyādicatuṣṭayen ca 7 . pūrvaṁ pañcāstikāye
syādastītyādipramāṇavākyen pramāṇasaptabhaṅgī vyākhyātā, atra tu syādastyev, yadevakāragrahaṇaṁ
tannayasaptabhaṅgījñāpanārthamiti bhāvārthaḥ . yathedaṁ nayasaptabhaṅgīvyākhyānaṁ śuddhātmadravye darśitaṁ tathā yathāsaṁbhavaṁ
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
227
dravyakā kathan karanemeṁ, (1) jo svarūpase ‘sat’ hai; (2) jo pararūpase ‘asat’
hai; (3) jisakā svarūp aur pararūpase yugapat ‘kathan aśakya’ hai; (4) jo svarūpase
aur pararūpase kramaśaḥ ‘sat aur asat’ hai; (5) jo svarūpase, aur svarūp -pararūpase
yugapat ‘sat aur avaktavya’ hai; (6) jo pararūpase, aur svarūp -pararūpase yugapat
‘asat aur avaktavya’ hai; tathā (7) jo svarūpase par -rūp aur svarūp -pararūpase
yugapat ‘sat’, ‘asat’ aur ‘avaktavya’ hai — aise ananta dharmoṁvāle dravyake ek ek
dharmakā āśray lekar 1vivakṣit -avivakṣitatāke vidhi -niṣedhake dvārā pragaṭ honevālī
1. vivakṣit (kathanīy) dharmako mukhya karake usakā pratipādan karanese aur avivakṣit (na kahane yogya)
dharmako gauṇ karake usakā niṣedh karanese saptabhaṁgī pragaṭ hotī hai .