śrāntasamuccāryamāṇasyātkārāmoghamantrapaden samastamapi vipratiṣedhaviṣamohamudasyati ..115..
ath nirdhāryamāṇatvenodāharaṇīkr̥tasya jīvasya manuṣyādiparyāyāṇāṁ kriyāphalatvenānyatvaṁ
dyotayati —
eso tti ṇatthi koī ṇa ṇatthi kiriyā sahāvaṇivvattā .
kiriyā hi ṇatthi aphalā dhammo jadi ṇipphalo paramo ..116..
sarvapadārtheṣu draṣṭavyamiti ..115.. evaṁ nayasaptabhaṅgīvyākhyānagāthayāṣṭamasthalaṁ gatam . evaṁ pūrvokta-
prakāreṇ prathamā namaskāragāthā, dravyaguṇaparyāyakathanarūpeṇ dvitīyā, svasamayaparasamayapratipādanen
tr̥tīyā, dravyasya sattādilakṣaṇatrayasūcanarūpeṇ caturthīti svatantragāthācatuṣṭayen pīṭhikāsthalam .
tadanantaramavāntarasattākathanarūpeṇ prathamā, mahāsattārūpeṇ dvitīyā, yathā dravyaṁ svabhāvasiddhaṁ tathā
sattāguṇo‘pīti kathanarūpeṇ tr̥tīyā, utpādavyayadhrauvyatve‘pi sattaiv dravyaṁ bhavatīti kathanen caturthīti
gāthācatuṣṭayen sattālakṣaṇavivaraṇamukhyatā . tadanantaramutpādavyayadhrauvyalakṣaṇavivaraṇamukhyatven gāthātrayaṁ,
tadanantaraṁ dravyaparyāyakathanen guṇaparyāyak thanen ca gāthādvayaṁ, tataśca dravyasyāstitvasthāpanārūpeṇ prathamā,
228pravacanasār[ bhagavānaśrīkuṁdakuṁd-
saptabhaṁgī satat samyaktayā uccārit karane par 1syātkārarūpī amogh maṁtra padake dvārā
2‘ev’ kārameṁ rahanevāle samasta virodhaviṣake mohako dūr karatī hai ..115..
ab, jisakā nirdhār karanā hai, isaliye jise udāharaṇarūp banāyā gayā hai aise
jīvakī manuṣyādi paryāyeṁ kriyākā phal haiṁ isaliye unakā anyatva (arthāt ve paryāyeṁ
badalatī rahatī haiṁ, isaprakār) prakāśit karate haiṁ : —
1. syādvādameṁ anekāntakā sūcak ‘syāt’ śabda samyaktayā prayukta hotā hai . vah ‘syāt pad ekāntavādameṁ
rahanevāle samasta virodharūpī viṣake bhramako naṣṭa karaneke liye rāmabāṇ maṁtra hai .
2. anekāntātmak vastusvabhāvakī apekṣāse rahit ekāntavādameṁ mithyā ekāntako sūcit karatā huā jo
‘ev’ yā ‘hī’ śabda prayukta hotā hai vah vastusvabhāvase viparīt nirūpaṇ karatā hai, isaliye usakā yahān̐
niṣedh kiyā hai . (anekāntātmak vastusvabhāvakā dhyān cūke binā, jis apekṣāse vastukā kathan cal
rahā ho us apekṣāse usakā nirṇītattva — niyamabaddhatva — nirapavādatva batalāneke liye ‘ev’ yā ‘hī’
śabda prayukta hotā hai, usakā yahān̐ niṣedh nahīṁ samajhanā cāhiye .)
nathī ‘ā ja’ evo koī, jyāṁ kiriyā svabhāv – nipanna che;
kiriyā nathī pha lahīn, jo niṣpha ḷa dharam utkr̥ṣṭa che . 116.